Book 11 Chapter 9
1janamejaya uvāca
1gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ
kim aceṣṭata viprarṣe tan me vyākhyātum arhasi
2vaiśaṃpāyana uvāca
2etac chrutvā naraśreṣṭha ciraṃ dhyātvā tv acetanaḥ
saṃjayaṃ yojayety uktvā viduraṃ pratyabhāṣata
3kṣipram ānaya gāndhārīṃ sarvāś ca bharatastriyaḥ
vadhūṃ kuntīm upādāya yāś cānyās tatra yoṣitaḥ
4evam uktvā sa dharmātmā viduraṃ dharmavittamam
śokaviprahatajñāno yānam evānvapadyata
5gāndhārī caiva śokārtā bhartur vacanacoditā
saha kuntyā yato rājā saha strībhir upādravat
6tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ
āmantryānyonyam īyuḥ sma bhṛśam uccukruśus tataḥ
7tāḥ samāśvāsayat kṣattā tābhyaś cārtataraḥ svayam
aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt
8tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu
ākumāraṃ puraṃ sarvam abhavac chokakarśitam
9adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api
pṛthagjanena dṛśyanta tās tadā nihateśvarāḥ
10prakīrya keśān suśubhān bhūṣaṇāny avamucya ca
ekavastradharā nāryaḥ paripetur anāthavat
11śvetaparvatarūpebhyo gṛhebhyas tās tv apākraman
guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ
12tāny udīrṇāni nārīṇāṃ tadā vṛndāny anekaśaḥ
śokārtāny adravan rājan kiśorīṇām ivāṅgane
13pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api
darśayantīva tā ha sma yugānte lokasaṃkṣayam
14vilapantyo rudantyaś ca dhāvamānās tatas tataḥ
śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire
15vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ
tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan
16parasparaṃ susūkṣmeṣu śokeṣv āśvāsayan sma yāḥ
tāḥ śokavihvalā rājann upaikṣanta parasparam
17tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ
niryayau nagarād dīnas tūrṇam āyodhanaṃ prati
18śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ
te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ
19tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye
prādurāsīn mahāñ śabdo vyathayan bhuvanāny uta
20yugāntakāle saṃprāpte bhūtānāṃ dahyatām iva
abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire
21bhṛśam udvignamanasas te paurāḥ kurusaṃkṣaye
prākrośanta mahārāja svanuraktās tadā bhṛśam