Book 11 Chapter 8
1vaiśaṃpāyana uvāca
1vidurasya tu tad vākyaṃ niśamya kurusattamaḥ
putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ
2taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ
kṛṣṇadvaipāyanaś caiva kṣattā ca viduras tathā
3saṃjayaḥ suhṛdaś cānye dvāḥsthā ye cāsya saṃmatāḥ
jalena sukhaśītena tālavṛntaiś ca bhārata
4paspṛśuś ca karair gātraṃ vījamānāś ca yatnataḥ
anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam
5atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ
vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ
6dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham
yatomūlāni duḥkhāni saṃbhavanti muhur muhuḥ
7putranāśe 'rthanāśe ca jñātisaṃbandhinām api
prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho
8yena dahyanti gātrāṇi yena prajñā vinaśyati
yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate
9tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt
tac caivāhaṃ kariṣyāmi adyaiva dvijasattama
10ity uktvā tu mahātmānaṃ pitaraṃ brahmavittamam
dhṛtarāṣṭro 'bhavan mūḍhaḥ śokaṃ ca paramaṃ gataḥ
abhūc ca tūṣṇīṃ rājāsau dhyāyamāno mahīpate
11tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ
putraśokābhisaṃtaptaṃ putraṃ vacanam abravīt
12dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tac chṛṇu
śrutavān asi medhāvī dharmārthakuśalas tathā
13na te 'sty aviditaṃ kiṃ cid veditavyaṃ paraṃtapa
anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ
14adhruve jīvaloke ca sthāne vāśāśvate sati
jīvite maraṇānte ca kasmāc chocasi bhārata
15pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ
putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ
16avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa
kasmāc chocasi tāñ śūrān gatān paramikāṃ gatim
17jānatā ca mahābāho vidureṇa mahātmanā
yatitaṃ sarvayatnena śamaṃ prati janeśvara
18na ca daivakṛto mārgaḥ śakyo bhūtena kena cit
ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ
19devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam
tat te 'haṃ saṃpravakṣyāmi kathaṃ sthairyaṃ bhavet tava
20purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ
apaśyaṃ tatra ca tadā samavetān divaukasaḥ
nāradapramukhāṃś cāpi sarvān devaṛṣīṃs tathā
21tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate
kāryārtham upasaṃprāptā devatānāṃ samīpataḥ
22upagamya tadā dhātrī devān āha samāgatān
yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā
pratijñātaṃ mahābhāgās tac chīghraṃ saṃvidhīyatām
23tasyās tad vacanaṃ śrutvā viṣṇur lokanamaskṛtaḥ
uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi
24dhṛtarāṣṭrasya putrāṇāṃ yas tu jyeṣṭhaḥ śatasya vai
duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati
taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi
25tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ
anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ
26tatas te bhavitā devi bhārasya yudhi nāśanam
gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane
27sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt
kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa
28amarṣī capalaś cāpi krodhano duṣprasādhanaḥ
daivayogāt samutpannā bhrātaraś cāsya tādṛśāḥ
29śakunir mātulaś caiva karṇaś ca paramaḥ sakhā
samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ
etam arthaṃ mahābāho nārado veda tattvataḥ
30ātmāparādhāt putrās te vinaṣṭāḥ pṛthivīpate
mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam
31na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata
putrās tava durātmāno yair iyaṃ ghātitā mahī
32nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ
yudhiṣṭhirasya samitau rājasūye niveditam
33pāṇḍavāḥ kauravāś caiva samāsādya parasparam
na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara
34nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ
etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam
35kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho
snehaś ca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim
36eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ
kathito dharmarājasya rājasūye kratūttame
37yatitaṃ dharmaputreṇa mayā guhye nivedite
avigrahe kauravāṇāṃ daivaṃ tu balavattaram
38anatikramaṇīyo hi vidhī rājan kathaṃ cana
kṛtāntasya hi bhūtena sthāvareṇa trasena ca
39bhavān karmaparo yatra buddhiśreṣṭhaś ca bhārata
muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca
40tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ
jñātvā yudhiṣṭhiro rājā prāṇān api parityajet
41kṛpālur nityaśo vīras tiryagyonigateṣv api
sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati
42mama caiva niyogena vidheś cāpy anivartanāt
pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata
43evaṃ te vartamānasya loke kīrtir bhaviṣyati
dharmaś ca sumahāṃs tāta taptaṃ syāc ca tapaś cirāt
44putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā
prajñāmbhasā mahārāja nirvāpaya sadā sadā
45etac chrutvā tu vacanaṃ vyāsasyāmitatejasaḥ
muhūrtaṃ samanudhyāya dhṛtarāṣṭro 'bhyabhāṣata
46mahatā śokajālena praṇunno 'smi dvijottama
nātmānam avabudhyāmi muhyamāno muhur muhuḥ
47idaṃ tu vacanaṃ śrutvā tava daivaniyogajam
dhārayiṣyāmy ahaṃ prāṇān yatiṣye ca naśocitum
48etac chrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ
dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata