Book 11 Chapter 7
1dhṛtarāṣṭra uvāca
1aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā
bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava
2vidura uvāca
2śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram
yac chrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ
3yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ
kva cit kva cic chramāt sthātā kurute vāsam eva vā
4evaṃ saṃsāraparyāye garbhavāseṣu bhārata
kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ
5tasmād adhvānam evaitam āhuḥ śāstravido janāḥ
yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ
6so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha
carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ
7śārīrā mānasāś caiva martyānāṃ ye tu vyādhayaḥ
pratyakṣāś ca parokṣāś ca te vyālāḥ kathitā budhaiḥ
8kliśyamānāś ca tair nityaṃ hanyamānāś ca bhārata
svakarmabhir mahāvyālair nodvijanty alpabuddhayaḥ
9athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa
āvṛṇoty eva taṃ paścāj jarā rūpavināśinī
10śabdarūparasasparśair gandhaiś ca vividhair api
majjamānaṃ mahāpaṅke nirālambe samantataḥ
11saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ
krameṇāsya pralumpanti rūpam āyus tathaiva ca
12ete kālasya nidhayo naitāñ jānanti durbudhāḥ
atrābhilikhitāny āhuḥ sarvabhūtāni karmaṇā
13rathaṃ śarīraṃ bhūtānāṃ sattvam āhus tu sārathim
indriyāṇi hayān āhuḥ karma buddhiś ca raśmayaḥ
14teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati
sa tu saṃsāracakre 'smiṃś cakravat parivartate
15yas tān yamayate buddhyā sa yantā na nivartate
yāmyam āhū rathaṃ hy enaṃ muhyante yena durbudhāḥ
16sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa
rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata
17anutarṣulam evaitad duḥkhaṃ bhavati bhārata
sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret
18na vikramo na cāpy artho na mitraṃ na suhṛjjanaḥ
tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ
19tasmān maitraṃ samāsthāya śīlam āpadya bhārata
damas tyāgo 'pramādaś ca te trayo brahmaṇo hayāḥ
20śīlaraśmisamāyukte sthito yo mānase rathe
tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati