Book 11 Chapter 5
1dhṛtarāṣṭra uvāca
1yad idaṃ dharmagahanaṃ buddhyā samanugamyate
etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me
2vidura uvāca
2atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve
yathā saṃsāragahanaṃ vadanti paramarṣayaḥ
3kaś cin mahati saṃsāre vartamāno dvijaḥ kila
vanaṃ durgam anuprāpto mahat kravyādasaṃkulam
4siṃhavyāghragajākārair atighorair mahāśanaiḥ
samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam
5tad asya dṛṣṭvā hṛdayam udvegam agamat param
abhyucchrayaś ca romṇāṃ vai vikriyāś ca paraṃtapa
6sa tad vanaṃ vyanusaran vipradhāvan itas tataḥ
vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti
7sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ
na ca niryāti vai dūraṃ na ca tair viprayujyate
8athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam
bāhubhyāṃ saṃpariṣvaktaṃ striyā paramaghorayā
9pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ
nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam
10vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ
vallībhis tṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ
11papāta sa dvijas tatra nigūḍhe salilāśaye
vilagnaś cābhavat tasmiṃl latāsaṃtānasaṃkaṭe
12panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam
sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ
13atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ
kūpavīnāhavelāyām apaśyata mahāgajam
14ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam
krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam
15tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ
nānārūpā madhukarā ghorarūpā bhayāvahāḥ
āsate madhu saṃbhṛtya pūrvam eva niketajāḥ
16bhūyo bhūyaḥ samīhante madhūni bharatarṣabha
svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate
17teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā
tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā
na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe
18abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ
na cāsya jīvite rājan nirvedaḥ samajāyata
19tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā
kṛṣṇāḥ śvetāś ca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ
20vyālaiś ca vanadurgānte striyā ca paramograyā
kūpādhastāc ca nāgena vīnāhe kuñjareṇa ca
21vṛkṣaprapātāc ca bhayaṃ mūṣakebhyaś ca pañcamam
madhulobhān madhukaraiḥ ṣaṣṭham āhur mahad bhayam
22evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare
na caiva jīvitāśāyāṃ nirvedam upagacchati