Book 11 Chapter 4
1dhṛtarāṣṭra uvāca
1kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara
etad icchāmy ahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ
2vidura uvāca
2janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho
pūrvam eveha kalale vasate kiṃ cid antaram
3tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet
tataḥ sarvāṅgasaṃpūrṇo garbho māse prajāyate
4amedhyamadhye vasati māṃsaśoṇitalepane
tatas tu vāyuvegena ūrdhvapādo hy adhaḥśirāḥ
5yonidvāram upāgamya bahūn kleśān samṛcchati
yonisaṃpīḍanāc caiva pūrvakarmabhir anvitaḥ
6tasmān muktaḥ sa saṃsārād anyān paśyaty upadravān
grahās tam upasarpanti sārameyā ivāmiṣam
7tataḥ prāptottare kāle vyādhayaś cāpi taṃ tathā
upasarpanti jīvantaṃ badhyamānaṃ svakarmabhiḥ
8baddham indriyapāśais taṃ saṅgasvādubhir āturam
vyasanāny upavartante vividhāni narādhipa
badhyamānaś ca tair bhūyo naiva tṛptim upaiti saḥ
9ayaṃ na budhyate tāvad yamalokam athāgatam
yamadūtair vikṛṣyaṃś ca mṛtyuṃ kālena gacchati
10vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe
bhūya evātmanātmānaṃ badhyamānam upekṣate
11aho vinikṛto loko lobhena ca vaśīkṛtaḥ
lobhakrodhamadonmatto nātmānam avabudhyate
12kulīnatvena ramate duṣkulīnān vikutsayan
dhanadarpeṇa dṛptaś ca daridrān parikutsayan
13mūrkhān iti parān āha nātmānaṃ samavekṣate
śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati
14adhruve jīvaloke 'smin yo dharmam anupālayan
janmaprabhṛti varteta prāpnuyāt paramāṃ gatim
15evaṃ sarvaṃ viditvā vai yas tattvam anuvartate
sa pramokṣāya labhate panthānaṃ manujādhipa