Book 11 Chapter 2
1vaiśaṃpāyana uvāca
1tato 'mṛtasamair vākyair hlādayan puruṣarṣabham
vaicitravīryaṃ viduro yad uvāca nibodha tat
2vidura uvāca
2uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā
sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ
3sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
4yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata
tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha
5ayudhyamāno mriyate yudhyamānaś ca jīvati
kālaṃ prāpya mahārāja na kaś cid ativartate
6na cāpy etān hatān yuddhe rājañ śocitum arhasi
pramāṇaṃ yadi śāstrāṇi gatās te paramāṃ gatim
7sarve svādhyāyavanto hi sarve ca caritavratāḥ
sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā
8adarśanād āpatitāḥ punaś cādarśanaṃ gatāḥ
na te tava na teṣāṃ tvaṃ tatra kā paridevanā
9hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ
ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe
10teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati
indrasyātithayo hy ete bhavanti puruṣarṣabha
11na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā
svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ
12mātāpitṛsahasrāṇi putradāraśatāni ca
saṃsāreṣv anubhūtāni kasya te kasya vā vayam
13śokasthānasahasrāṇi bhayasthānaśatāni ca
divase divase mūḍham āviśanti na paṇḍitam
14na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama
na madhyasthaḥ kva cit kālaḥ sarvaṃ kālaḥ prakarṣati
15anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ
ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ
16na jānapadikaṃ duḥkham ekaḥ śocitum arhasi
apy abhāvena yujyeta tac cāsya na nivartate
17aśocan pratikurvīta yadi paśyet parākramam
bhaiṣajyam etad duḥkhasya yad etan nānucintayet
cintyamānaṃ hi na vyeti bhūyaś cāpi vivardhate
18aniṣṭasaṃprayogāc ca viprayogāt priyasya ca
manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ
19nārtho na dharmo na sukhaṃ yad etad anuśocasi
na ca nāpaiti kāryārthāt trivargāc caiva bhraśyate
20anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ
asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ
21prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
etaj jñānasya sāmarthyaṃ na bālaiḥ samatām iyāt
22śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati
anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram
23yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham
tasyāṃ tasyām avasthāyāṃ tat tat phalam upāśnute