Book 11 Chapter 1
1janamejaya uvāca
1hate duryodhane caiva hate sainye ca sarvaśaḥ
dhṛtarāṣṭro mahārājaḥ śrutvā kim akaron mune
2tathaiva kauravo rājā dharmaputro mahāmanāḥ
kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ
3aśvatthāmnaḥ śrutaṃ karma śāpaś cānyonyakāritaḥ
vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ
4vaiśaṃpāyana uvāca
4hate putraśate dīnaṃ chinnaśākham iva drumam
putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim
5dhyānamūkatvam āpannaṃ cintayā samabhiplutam
abhigamya mahāprājñaḥ saṃjayo vākyam abravīt
6kiṃ śocasi mahārāja nāsti śoke sahāyatā
akṣauhiṇyo hatāś cāṣṭau daśa caiva viśāṃ pate
nirjaneyaṃ vasumatī śūnyā saṃprati kevalā
7nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ
sahitās tava putreṇa sarve vai nidhanaṃ gatāḥ
8pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā
gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya
9vaiśaṃpāyana uvāca
9tac chrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ
papāta bhuvi durdharṣo vātāhata iva drumaḥ
10dhṛtarāṣṭra uvāca
10hataputro hatāmātyo hatasarvasuhṛjjanaḥ
duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām
11kiṃ nu bandhuvihīnasya jīvitena mamādya vai
lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ
12hṛtarājyo hatasuhṛd dhatacakṣuś ca vai tathā
na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān
13na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
14sabhāmadhye tu kṛṣṇena yac chreyo 'bhihitaṃ mama
alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti
15tac ca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ
na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam
16duryodhanasya ca tathā vṛṣabhasyeva nardataḥ
duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam
droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate
17na smarāmy ātmanaḥ kiṃ cit purā saṃjaya duṣkṛtam
yasyedaṃ phalam adyeha mayā mūḍhena bhujyate
18nūnaṃ hy apakṛtaṃ kiṃ cin mayā pūrveṣu janmasu
yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān
19pariṇāmaś ca vayasaḥ sarvabandhukṣayaś ca me
suhṛnmitravināśaś ca daivayogād upāgataḥ
ko 'nyo 'sti duḥkhitataro mayā loke pumān iha
20tan mām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam
vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam
21vaiśaṃpāyana uvāca
21tasya lālapyamānasya bahuśokaṃ vicinvataḥ
śokāpahaṃ narendrasya saṃjayo vākyam abravīt
22śokaṃ rājan vyapanuda śrutās te vedaniścayāḥ
śāstrāgamāś ca vividhā vṛddhebhyo nṛpasattama
sṛñjaye putraśokārte yad ūcur munayaḥ purā
23tathā yauvanajaṃ darpam āsthite te sute nṛpa
na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam
svārthaś ca na kṛtaḥ kaś cil lubdhena phalagṛddhinā
24tava duḥśāsano mantrī rādheyaś ca durātmavān
śakuniś caiva duṣṭātmā citrasenaś ca durmatiḥ
śalyaś ca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat
25kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca
na kṛtaṃ vacanaṃ tena tava putreṇa bhārata
26na dharmaḥ satkṛtaḥ kaś cin nityaṃ yuddham iti bruvan
kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ
27madhyastho hi tvam apy āsīr na kṣamaṃ kiṃ cid uktavān
dhūr dhareṇa tvayā bhāras tulayā na samaṃ dhṛtaḥ
28ādāv eva manuṣyeṇa vartitavyaṃ yathā kṣamam
yathā nātītam arthaṃ vai paścāttāpena yujyate
29putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā
paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi
30madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati
sa bhraṣṭo madhulobhena śocaty eva yathā bhavān
31arthān na śocan prāpnoti na śocan vindate sukham
na śocañ śriyam āpnoti na śocan vindate param
32svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet
dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ
33tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ
lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ
34tasmin samiddhe patitāḥ śalabhā iva te sutāḥ
tān keśavārcir nirdagdhān na tvaṃ śocitum arhasi
35yac cāśrupātakalilaṃ vadanaṃ vahase nṛpa
aśāstradṛṣṭam etad dhi na praśaṃsanti paṇḍitāḥ
36visphuliṅgā iva hy etān dahanti kila mānavān
jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā
37evam āśvāsitas tena saṃjayena mahātmanā
viduro bhūya evāha buddhipūrvaṃ paraṃtapa