Book 10 Chapter 18
1vāsudeva uvāca
1tato devayuge 'tīte devā vai samakalpayan
yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ
2kalpayām āsur avyagrā deśān yajñocitāṃs tataḥ
bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca
3tā vai rudram ajānantyo yāthātathyena devatāḥ
nākalpayanta devasya sthāṇor bhāgaṃ narādhipa
4so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ
tarasā bhāgam anvicchan dhanur ādau sasarja ha
5lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ
pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ
6lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ
dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ
7vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata
yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan
8tataḥ kruddho mahādevas tad upādāya kārmukam
ājagāmātha tatraiva yatra devāḥ samījire
9tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam
vivyathe pṛthivī devī parvatāś ca cakampire
10na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ
vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam
11na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ
timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam
12abhibhūtās tato devā viṣayān na prajajñire
na pratyabhāc ca yajñas tān vedā babhraṃśire tadā
13tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā
apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ
14sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata
anvīyamāno rudreṇa yudhiṣṭhira nabhastale
15apakrānte tato yajñe saṃjñā na pratyabhāt surān
naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃ cana
16tryambakaḥ savitur bāhū bhagasya nayane tathā
pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat
17prādravanta tato devā yajñāṅgāni ca sarvaśaḥ
ke cit tatraiva ghūrṇanto gatāsava ivābhavan
18sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca
avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ
19tato vāg amarair uktā jyāṃ tasya dhanuṣo 'cchinat
atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ
20tato vidhanuṣaṃ devā devaśreṣṭham upāgaman
śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ
21tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye
sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho
22bhagasya nayane caiva bāhū ca savitus tathā
prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava
23tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha
sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan
24tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho
prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān
25tatas te nihatāḥ sarve tava putrā mahārathāḥ
anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ
26na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam
mahādevaprasādaḥ sa kuru kāryam anantaram