Book 10 Chapter 17
1vaiśaṃpāyana uvāca
1hateṣu sarvasainyeṣu sauptike tai rathais tribhiḥ
śocan yudhiṣṭhiro rājā dāśārham idam abravīt
2kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā
drauṇinā nihatāḥ sarve mama putrā mahārathāḥ
3tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ
drupadasyātmajāś caiva droṇaputreṇa pātitāḥ
4yasya droṇo maheṣvāso na prādād āhave mukham
taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ
5kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha
yad ekaḥ śibiraṃ sarvam avadhīn no guroḥ sutaḥ
6vāsudeva uvāca
6nūnaṃ sa devadevānām īśvareśvaram avyayam
jagāma śaraṇaṃ drauṇir ekas tenāvadhīd bahūn
7prasanno hi mahādevo dadyād amaratām api
vīryaṃ ca giriśo dadyād yenendram api śātayet
8vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha
yāni cāsya purāṇāni karmāṇi vividhāny uta
9ādir eṣa hi bhūtānāṃ madhyam antaś ca bhārata
viceṣṭate jagac cedaṃ sarvam asyaiva karmaṇā
10evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ
pitāmaho 'bravīc cainaṃ bhūtāni sṛja māciram
11harikeśas tathety uktvā bhūtānāṃ doṣadarśivān
dīrghakālaṃ tapas tepe magno 'mbhasi mahātapāḥ
12sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ
sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam
13so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi
yadi me nāgrajas tv anyas tataḥ srakṣyāmy ahaṃ prajāḥ
14tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ
sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim
15sa bhūtāny asṛjat sapta dakṣādīṃs tu prajāpatīn
yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham
16tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim
bibhakṣayiṣavo rājan sahasā prādravaṃs tadā
17sa bhakṣyamāṇas trāṇārthī pitāmaham upādravat
ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām
18tatas tābhyo dadāv annam oṣadhīḥ sthāvarāṇi ca
jaṅgamāni ca bhūtāni durbalāni balīyasām
19vihitānnāḥ prajās tās tu jagmus tuṣṭā yathāgatam
tato vavṛdhire rājan prītimatyaḥ svayoniṣu
20bhūtagrāme vivṛddhe tu tuṣṭe lokagurāv api
udatiṣṭhaj jalāj jyeṣṭhaḥ prajāś cemā dadarśa saḥ
21bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā
cukrodha bhagavān rudro liṅgaṃ svaṃ cāpy avidhyata
22tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata
tam uvācāvyayo brahmā vacobhiḥ śamayann iva
23kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te
kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam
24so 'bravīj jātasaṃrambhas tadā lokagurur gurum
prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmy anena vai
25tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha
oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ
26evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ
girer muñjavataḥ pādaṃ tapas taptuṃ mahātapāḥ