Book 10 Chapter 16
1vaiśaṃpāyana uvāca
1tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā
hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā
2virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ
upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt
3parikṣīṇeṣu kuruṣu putras tava janiṣyati
etad asya parikṣittvaṃ garbhasthasya bhaviṣyati
4tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati
parikṣid bhavitā hy eṣāṃ punar vaṃśakaraḥ sutaḥ
5evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā
drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram
6naitad evaṃ yathāttha tvaṃ pakṣapātena keśava
vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā
7patiṣyaty etad astraṃ hi garbhe tasyā mayodyatam
virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi
8vāsudeva uvāca
8amoghaḥ paramāstrasya pātas tasya bhaviṣyati
sa tu garbho mṛto jāto dīrgham āyur avāpsyati
9tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ
asakṛt pāpakarmāṇaṃ bālajīvitaghātakam
10tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi
trīṇi varṣasahasrāṇi cariṣyasi mahīm imām
aprāpnuvan kva cit kāṃ cit saṃvidaṃ jātu kena cit
11nirjanān asahāyas tvaṃ deśān pravicariṣyasi
bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ
12pūyaśoṇitagandhī ca durgakāntārasaṃśrayaḥ
vicariṣyasi pāpātman sarvavyādhisamanvitaḥ
13vayaḥ prāpya parikṣit tu vedavratam avāpya ca
kṛpāc chāradvatād vīraḥ sarvāstrāṇy upalapsyate
14viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ
ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati
15itaś cordhvaṃ mahābāhuḥ kururājo bhaviṣyati
parikṣin nāma nṛpatir miṣatas te sudurmate
paśya me tapaso vīryaṃ satyasya ca narādhama
16vyāsa uvāca
16yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam
brāhmaṇasya sataś caiva yasmāt te vṛttam īdṛśam
17tasmād yad devakīputra uktavān uttamaṃ vacaḥ
asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśv itaḥ
18aśvatthāmovāca
18sahaiva bhavatā brahman sthāsyāmi puruṣeṣv aham
satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ
19vaiśaṃpāyana uvāca
19pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām
jagāma vimanās teṣāṃ sarveṣāṃ paśyatāṃ vanam
20pāṇḍavāś cāpi govindaṃ puraskṛtya hatadviṣaḥ
kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim
21droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ
draupadīm abhyadhāvanta prāyopetāṃ manasvinīm
22tatas te puruṣavyāghrāḥ sadaśvair anilopamaiḥ
abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha
23avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ
dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam
24tām upetya nirānandāṃ duḥkhaśokasamanvitām
parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ
25tato rājñābhyanujñāto bhīmaseno mahābalaḥ
pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt
26ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te
uttiṣṭha śokam utsṛjya kṣatradharmam anusmara
27prayāṇe vāsudevasya śamārtham asitekṣaṇe
yāny uktāni tvayā bhīru vākyāni madhughātinaḥ
28naiva me patayaḥ santi na putrā bhrātaro na ca
naiva tvam api govinda śamam icchati rājani
29uktavaty asi dhīrāṇi vākyāni puruṣottamam
kṣatradharmānurūpāṇi tāni saṃsmartum arhasi
30hato duryodhanaḥ pāpo rājyasya paripanthakaḥ
duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā
31vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām
jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca
32yaśo 'sya pātitaṃ devi śarīraṃ tv avaśeṣitam
viyojitaś ca maṇinā nyāsitaś cāyudhaṃ bhuvi
33draupady uvāca
33kevalānṛṇyam āptāsmi guruputro gurur mama
śirasy etaṃ maṇiṃ rājā pratibadhnātu bhārata
34vaiśaṃpāyana uvāca
34taṃ gṛhītvā tato rājā śirasy evākarot tadā
guror ucchiṣṭam ity eva draupadyā vacanād api
35tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ
śuśubhe sa mahārājaḥ sacandra iva parvataḥ
36uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī
kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ