Book 10 Chapter 15
1vaiśaṃpāyana uvāca
1dṛṣṭvaiva naraśārdūlas tāv agnisamatejasau
saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ
2uvāca vadatāṃ śreṣṭhas tāv ṛṣī prāñjalis tadā
prayuktam astram astreṇa śāmyatām iti vai mayā
3saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ
pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyaty astratejasā
4atra yad dhitam asmākaṃ lokānāṃ caiva sarvathā
bhavantau devasaṃkāśau tathā saṃhartum arhataḥ
5ity uktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ
saṃhāro duṣkaras tasya devair api hi saṃyuge
6visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe
na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ
7brahmatejobhavaṃ tad dhi visṛṣṭam akṛtātmanā
na śakyam āvartayituṃ brahmacārivratād ṛte
8acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ
tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati
9brahmacārī vratī cāpi duravāpam avāpya tat
paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata
10satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ
guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ
11drauṇir apy atha saṃprekṣya tāv ṛṣī purataḥ sthitau
na śaśāka punar ghoram astraṃ saṃhartum āhave
12aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge
drauṇir dīnamanā rājan dvaipāyanam abhāṣata
13uttamavyasanārtena prāṇatrāṇam abhīpsunā
mayaitad astram utsṛṣṭaṃ bhīmasenabhayān mune
14adharmaś ca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā
mithyācāreṇa bhagavan bhīmasenena saṃyuge
15ataḥ sṛṣṭam idaṃ brahman mayāstram akṛtātmanā
tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe
16visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam
apāṇḍavāyeti mune vahnitejo 'numantrya vai
17tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam
adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati
18kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā
vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe
19vyāsa uvāca
19astraṃ brahmaśiras tāta vidvān pārtho dhanaṃjayaḥ
utsṛṣṭavān na roṣeṇa na vadhāya tavāhave
20astram astreṇa tu raṇe tava saṃśamayiṣyatā
visṛṣṭam arjunenedaṃ punaś ca pratisaṃhṛtam
21brahmāstram apy avāpyaitad upadeśāt pitus tava
kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ
22evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ
sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi
23astraṃ brahmaśiro yatra paramāstreṇa vadhyate
samā dvādaśa parjanyas tad rāṣṭraṃ nābhivarṣati
24etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ
na vihanty etad astraṃ te prajāhitacikīrṣayā
25pāṇḍavās tvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ
tasmāt saṃhara divyaṃ tvam astram etan mahābhuja
26aroṣas tava caivāstu pārthāḥ santu nirāmayāḥ
na hy adharmeṇa rājarṣiḥ pāṇḍavo jetum icchati
27maṇiṃ caitaṃ prayacchaibhyo yas te śirasi tiṣṭhati
etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ
28drauṇir uvāca
28pāṇḍavair yāni ratnāni yac cānyat kauravair dhanam
avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate
29yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam
devebhyo dānavebhyo vā nāgebhyo vā kathaṃ cana
30na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā
evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃ cana
31yat tu me bhagavān āha tan me kāryam anantaram
ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati
garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam
32vyāsa uvāca
32evaṃ kuru na cānyā te buddhiḥ kāryā kadā cana
garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama
33vaiśaṃpāyana uvāca
33tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ
dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha