Book 10 Chapter 14
1vaiśaṃpāyana uvāca
1iṅgitenaiva dāśārhas tam abhiprāyam āditaḥ
drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata
2arjunārjuna yad divyam astraṃ te hṛdi vartate
droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava
3bhrātṝṇām ātmanaś caiva paritrāṇāya bhārata
visṛjaitat tvam apy ājāv astram astranivāraṇam
4keśavenaivam uktas tu pāṇḍavaḥ paravīrahā
avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ
5pūrvam ācāryaputrāya tato 'nantaram ātmane
bhrātṛbhyaś caiva sarvebhyaḥ svastīty uktvā paraṃtapaḥ
6devatābhyo namaskṛtya gurubhyaś caiva sarvaśaḥ
utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām
7tatas tad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā
prajajvāla mahārciṣmad yugāntānalasaṃnibham
8tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ
prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam
9nirghātā bahavaś cāsan petur ulkāḥ sahasraśaḥ
mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata
10saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam
cacāla ca mahī kṛtsnā saparvatavanadrumā
11te astre tejasā lokāṃs tāpayantī vyavasthite
maharṣī sahitau tatra darśayām āsatus tadā
12nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ
ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau
13tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau
dīptayor astrayor madhye sthitau paramatejasau
14tadantaram anādhṛṣyāv upagamya yaśasvinau
āstām ṛṣivarau tatra jvalitāv iva pāvakau
15prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau
astratejaḥ śamayituṃ lokānāṃ hitakāmyayā
16ṛṣī ūcatuḥ
16nānāśastravidaḥ pūrve ye 'py atītā mahārathāḥ
naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃ cana