Book 10 Chapter 12
1vaiśaṃpāyana uvāca
1tasmin prayāte durdharṣe yadūnām ṛṣabhas tataḥ
abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
2eṣa pāṇḍava te bhrātā putraśokam apārayan
jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ
3bhīmaḥ priyas te sarvebhyo bhrātṛbhyo bharatarṣabha
taṃ kṛcchragatam adya tvaṃ kasmān nābhyavapadyase
4yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ
astraṃ brahmaśiro nāma dahed yat pṛthivīm api
5tan mahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām
pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam
6tatputro 'syaivam evainam anvayācad amarṣaṇaḥ
tataḥ provāca putrāya nātihṛṣṭamanā iva
7viditaṃ cāpalaṃ hy āsīd ātmajasya mahātmanaḥ
sarvadharmavid ācāryo nānviṣat satataṃ sutam
8paramāpadgatenāpi na sma tāta tvayā raṇe
idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ
9ity uktavān guruḥ putraṃ droṇaḥ paścād athoktavān
na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha
10sa tad ājñāya duṣṭātmā pitur vacanam apriyam
nirāśaḥ sarvakalyāṇaiḥ śocan paryapatan mahīm
11tatas tadā kuruśreṣṭha vanasthe tvayi bhārata
avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ
12sa kadā cit samudrānte vasan drāravatīm anu
eka ekaṃ samāgamya mām uvāca hasann iva
13yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ
agastyād bhāratācāryaḥ pratyapadyata me pitā
14astraṃ brahmaśiro nāma devagandharvapūjitam
tad adya mayi dāśārha yathā pitari me tathā
15asmattas tad upādāya divyam astraṃ yadūttama
mamāpy astraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe
16sa rājan prīyamāṇena mayāpy uktaḥ kṛtāñjaliḥ
yācamānaḥ prayatnena matto 'straṃ bharatarṣabha
17devadānavagandharvamanuṣyapatagoragāḥ
na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ
18idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā
yad yad icchasi ced astraṃ mattas tat tad dadāni te
19yac chaknoṣi samudyantuṃ prayoktum api vā raṇe
tad gṛhāṇa vināstreṇa yan me dātum abhīpsasi
20sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam
vavre cakraṃ mahābāho spardhamāno mayā saha
21gṛhāṇa cakram ity ukto mayā tu tadanantaram
jagrāhopetya sahasā cakraṃ savyena pāṇinā
na caitad aśakat sthānāt saṃcālayitum acyuta
22atha tad dakṣiṇenāpi grahītum upacakrame
sarvayatnena tenāpi gṛhṇann etad akalpayat
23tataḥ sarvabalenāpi yac caitan na śaśāka saḥ
uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ
kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata
24nivṛttam atha taṃ tasmād abhiprāyād vicetasam
aham āmantrya susnigdham aśvatthāmānam abruvam
25yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ
26yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim
dvaṃdvayuddhe parājiṣṇus toṣayām āsa śaṃkaram
27yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi
nādeyaṃ yasya me kiṃ cid api dārāḥ sutās tathā
28tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā
noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase
29brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam
himavatpārśvam abhyetya yo mayā tapasārcitaḥ
30samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata
sanatkumāras tejasvī pradyumno nāma me sutaḥ
31tenāpy etan mahad divyaṃ cakram apratimaṃ mama
na prārthitam abhūn mūḍha yad idaṃ prārthitaṃ tvayā
32rāmeṇātibalenaitan noktapūrvaṃ kadā cana
na gadena na sāmbena yad idaṃ prārthitaṃ tvayā
33dvārakāvāsibhiś cānyair vṛṣṇyandhakamahārathaiḥ
noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā
34bhāratācāryaputraḥ san mānitaḥ sarvayādavaiḥ
cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase
35evam ukto mayā drauṇir mām idaṃ pratyuvāca ha
prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayety uta
36tatas te prārthitaṃ cakraṃ devadānavapūjitam
ajeyaḥ syām iti vibho satyam etad bravīmi te
37tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava
pratiyāsyāmi govinda śivenābhivadasva mām
38etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam
cakram apraticakreṇa bhuvi nānyo 'bhipadyate
39etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca
ādāyopayayau bālo ratnāni vividhāni ca
40sa saṃrambhī durātmā ca capalaḥ krūra eva ca
veda cāstraṃ brahmaśiras tasmād rakṣyo vṛkodaraḥ