Book 10 Chapter 11
1vaiśaṃpāyana uvāca
1sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃs tathā
mahāduḥkhaparītātmā babhūva janamejaya
2tatas tasya mahāñ śokaḥ prādurāsīn mahātmanaḥ
smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha
3tam aśruparipūrṇākṣaṃ vepamānam acetasam
suhṛdo bhṛśasaṃvignāḥ sāntvayāṃ cakrire tadā
4tatas tasmin kṣaṇe kālye rathenādityavarcasā
nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā
5upaplavyagatā sā tu śrutvā sumahad apriyam
tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat
6kampamāneva kadalī vātenābhisamīritā
kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi
7babhūva vadanaṃ tasyāḥ sahasā śokakarśitam
phullapadmapalāśākṣyās tamodhvasta ivāṃśumān
8tatas tāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ
bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ
9sā samāśvāsitā tena bhīmasenena bhāminī
rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt
10diṣṭyā rājaṃs tvam adyemām akhilāṃ bhokṣyase mahīm
ātmajān kṣatradharmeṇa saṃpradāya yamāya vai
11diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam
avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi
12ātmajāṃs tena dharmeṇa śrutvā śūrān nipātitān
upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi
13prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā
śokas tapati māṃ pārtha hutāśana ivāśayam
14tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe
hriyate sānubandhasya yudhi vikramya jīvitam
15ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ
na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ
16evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat
yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī
17dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām
pratyuvāca sa dharmātmā draupadīṃ cārudarśanām
18dharmyaṃ dharmeṇa dharmajñe prāptās te nidhanaṃ śubhe
putrās te bhrātaraś caiva tān na śocitum arhasi
19droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ
tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane
20draupady uvāca
20droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ
nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam
rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ
21vaiśaṃpāyana uvāca
21ity uktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā
bhīmasenam athābhyetya kupitā vākyam abravīt
22trātum arhasi māṃ bhīma kṣatradharmam anusmaran
jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva
na hi te vikrame tulyaḥ pumān astīha kaś cana
23śrutaṃ tat sarvalokeṣu paramavyasane yathā
dvīpo 'bhūs tvaṃ hi pārthānāṃ nagare vāraṇāvate
hiḍimbadarśane caiva tathā tvam abhavo gatiḥ
24tathā virāṭanagare kīcakena bhṛśārditām
mām apy uddhṛtavān kṛcchrāt paulomīṃ maghavān iva
25yathaitāny akṛthāḥ pārtha mahākarmāṇi vai purā
tathā drauṇim amitraghna vinihatya sukhī bhava
26tasyā bahuvidhaṃ duḥkhān niśamya paridevitam
nāmarṣayata kaunteyo bhīmaseno mahābalaḥ
27sa kāñcanavicitrāṅgam āruroha mahāratham
ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ
28nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ
visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat
29te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ
vegena tvaritā jagmur harayaḥ śīghragāminaḥ
30śibirāt svād gṛhītvā sa rathasya padam acyutaḥ
droṇaputrarathasyāśu yayau mārgeṇa vīryavān