Book 10 Chapter 8
1dhṛtarāṣṭra uvāca
1tathā prayāte śibiraṃ droṇaputre mahārathe
kaccit kṛpaś ca bhojaś ca bhayārtau na nyavartatām
2kaccin na vāritau kṣudrai rakṣibhir nopalakṣitau
asahyam iti vā matvā na nivṛttau mahārathau
3kaccit pramathya śibiraṃ hatvā somakapāṇḍavān
duryodhanasya padavīṃ gatau paramikāṃ raṇe
4pāñcālair vā vinihatau kaccin nāsvapatāṃ kṣitau
kaccit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya
5saṃjaya uvāca
5tasmin prayāte śibiraṃ droṇaputre mahātmani
kṛpaś ca kṛtavarmā ca śibiradvāry atiṣṭhatām
6aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau
prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt
7yattau bhavantau paryāptau sarvakṣatrasya nāśane
kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ
8ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat
yathā na kaś cid api me jīvan mucyeta mānavaḥ
9ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat
advāreṇābhyavaskandya vihāya bhayam ātmanaḥ
10sa praviśya mahābāhur uddeśajñaś ca tasya ha
dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat
11te tu kṛtvā mahat karma śrāntāś ca balavad raṇe
prasuptā vai suviśvastāḥ svasainyaparivāritāḥ
12atha praviśya tad veśma dhṛṣṭadyumnasya bhārata
pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt
13kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte
mālyapravarasaṃyukte dhūpaiś cūrṇaiś ca vāsite
14taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam
prābodhayata pādena śayanasthaṃ mahīpate
15sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ
abhyajānad ameyātmā droṇaputraṃ mahāratham
16tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ
keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahītale
17sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata
nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā
18tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ
nadantaṃ visphurantaṃ ca paśumāram amārayat
19tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat
ācāryaputra śastreṇa jahi mā mā ciraṃ kṛthāḥ
tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara
20tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt
ācāryaghātināṃ lokā na santi kulapāṃsana
tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate
21evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam
marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ
22tasya vīrasya śabdena māryamāṇasya veśmani
abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ
23te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam
bhūtam eva vyavasyanto na sma pravyāharan bhayāt
24taṃ tu tenābhyupāyena gamayitvā yamakṣayam
adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam
25sa tasya bhavanād rājan niṣkramyānādayan diśaḥ
rathena śibiraṃ prāyāj jighāṃsur dviṣato balī
26apakrānte tatas tasmin droṇaputre mahārathe
saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā
27rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ
vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata
28tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ
kṣipraṃ ca samanahyanta kim etad iti cābruvan
29striyas tu rājan vitrastā bhāradvājaṃ nirīkṣya tam
abruvan dīnakaṇṭhena kṣipram ādravateti vai
30rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam
hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati
31tatas te yodhamukhyās taṃ sahasā paryavārayan
sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat
32dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān
apaśyac chayane suptam uttamaujasam antike
33tam apy ākramya pādena kaṇṭhe corasi caujasā
tathaiva mārayām āsa vinardantam ariṃdamam
34yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam
gadām udyamya vegena hṛdi drauṇim atāḍayat
35tam abhidrutya jagrāha kṣitau cainam apātayat
visphurantaṃ ca paśuvat tathaivainam amārayat
36tathā sa vīro hatvā taṃ tato 'nyān samupādravat
saṃsuptān eva rājendra tatra tatra mahārathān
sphurato vepamānāṃś ca śamiteva paśūn makhe
37tato nistriṃśam ādāya jaghānānyān pṛthagjanān
bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ
38tathaiva gulme saṃprekṣya śayānān madhyagaulmikān
śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat
39yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā
rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ
40visphuradbhiś ca tair drauṇir nistriṃśasyodyamena ca
ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat
41tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ
amānuṣa ivākāro babhau paramabhīṣaṇaḥ
42ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ
nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ
43tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ
rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan
44sa ghorarūpo vyacarat kālavac chibire tataḥ
apaśyad draupadīputrān avaśiṣṭāṃś ca somakān
45tena śabdena vitrastā dhanurhastā mahārathāḥ
dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate
avākirañ śaravrātair bhāradvājam abhītavat
46tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ
śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan
47bhāradvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ
nanāda balavan nādaṃ jighāṃsus tān sudurjayān
48tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran
avaruhya rathopasthāt tvaramāṇo 'bhidudruve
49sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge
khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam
draupadeyān abhidrutya khaḍgena vyacarad balī
50tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave
kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi
51prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān
punaś cāsiṃ samudyamya droṇaputram upādravat
52sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ
punar abhyahanat pārśve sa bhinnahṛdayo 'patat
53nākulis tu śatānīko rathacakreṇa vīryavān
dorbhyām utkṣipya vegena vakṣasy enam atāḍayat
54atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ
sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ
55śrutakarmā tu parighaṃ gṛhītvā samatāḍayat
abhidrutya tato drauṇiṃ savye sa phalake bhṛśam
56sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā
sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ
57tena śabdena vīras tu śrutakīrtir mahādhanuḥ
aśvatthāmānam āsādya śaravarṣair avākirat
58tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ
sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat
59tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ
ahanat sarvato vīraṃ nānāpraharaṇair balī
śilīmukhena cāpy enaṃ bhruvor madhye samārdayat
60sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ
śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā
61śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ
prabhadrakagaṇān sarvān abhidudrāva vegavān
yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat
62drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api
cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ
63anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca
nyakṛntad asinā drauṇir asimārgaviśāradaḥ
64kālīṃ raktāsyanayanāṃ raktamālyānulepanām
raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm
65dadṛśuḥ kālarātriṃ te smayamānām avasthitām
narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm
harantīṃ vividhān pretān pāśabaddhān vimūrdhajān
66svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa
dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā
67yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ
tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca
68tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat
trāsayan sarvabhūtāni vinadan bhairavān ravān
69tad anusmṛtya te vīrā darśanaṃ paurvakālikam
idaṃ tad ity amanyanta daivenopanipīḍitāḥ
70tatas tena ninādena pratyabudhyanta dhanvinaḥ
śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ
71so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit
kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ
72atyugrapratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ
gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho
73krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam
evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata
74apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān
prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ varaḥ
75tatas tacchastravitrastā utpatanto bhayāturāḥ
nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire
76ūrustambhagṛhītāś ca kaśmalābhihataujasaḥ
vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam
77tato rathaṃ punar drauṇir āsthito bhīmanisvanam
dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam
78punar utpatataḥ kāṃś cid dūrād api narottamān
śūrān saṃpatataś cānyān kālarātryai nyavedayat
79tathaiva syandanāgreṇa pramathan sa vidhāvati
śaravarṣaiś ca vividhair avarṣac chātravāṃs tataḥ
80punaś ca suvicitreṇa śatacandreṇa carmaṇā
tena cākāśavarṇena tadācarata so 'sinā
81tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ
vyakṣobhayata rājendra mahāhradam iva dvipaḥ
82utpetus tena śabdena yodhā rājan vicetasaḥ
nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ
83visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan
na ca sma pratipadyante śastrāṇi vasanāni ca
84vimuktakeśāś cāpy anye nābhyajānan parasparam
utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman
purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ
85bandhanāni ca rājendra saṃchidya turagā dvipāḥ
samaṃ paryapataṃś cānye kurvanto mahad ākulam
86tatra ke cin narā bhītā vyalīyanta mahītale
tathaiva tān nipatitān apiṃṣan gajavājinaḥ
87tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha
tṛptāni vyanadann uccair mudā bharatasattama
88sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ
apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ
89teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ
muktāḥ paryapatan rājan mṛdnantaḥ śibire janam
90tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ
akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ
91tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ
nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca
92gajā gajān atikramya nirmanuṣyā hayā hayān
atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata
93te bhagnāḥ prapatantaś ca nighnantaś ca parasparam
nyapātayanta ca parān pātayitvā tathāpiṣan
94vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ
jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ
95tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ
prādravanta yathāśakti kāṃdiśīkā vicetasaḥ
96vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho
krośantas tāta putreti daivopahatacetasaḥ
97palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān
gotranāmabhir anyonyam ākrandanta tato janāḥ
98hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare
tān buddhvā raṇamatto 'sau droṇaputro vyapothayat
99tatrāpare vadhyamānā muhur muhur acetasaḥ
śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ
100tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ
kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatuḥ
101viśastrayantrakavacān muktakeśān kṛtāñjalīn
vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām
102nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ
kṛpasya ca mahārāja hārdikyasya ca durmateḥ
103bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam
triṣu deśeṣu dadatuḥ śibirasya hutāśanam
104tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ
aśvatthāmā mahārāja vyacarat kṛtahastavat
105kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ
vyayojayata khaḍgena prāṇair dvijavaro narān
106kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān
apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat
107vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ
patitair abhavat kīrṇā medinī bharatarṣabha
108mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca
udatiṣṭhan kabandhāni bahūny utthāya cāpatan
109sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca
hastihastopamān ūrūn hastān pādāṃś ca bhārata
110pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃs tathāparān
samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān
111madhyakāyān narān anyāṃś cicchedānyāṃś ca karṇataḥ
aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ
112evaṃ vicaratas tasya nighnataḥ subahūn narān
tamasā rajanī ghorā babhau dāruṇadarśanā
113kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ
bahunā ca gajāśvena bhūr abhūd bhīmadarśanā
114yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe
kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi
115mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ
ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe
116yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ
asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam
117na devāsuragandharvair na yakṣair na ca rākṣasaiḥ
śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ
118brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ
na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim
dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ
119tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ
iti lālapyamānāḥ sma śerate bahavo janāḥ
120stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām
tato muhūrtāt prāśāmyat sa śabdas tumulo mahān
121śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa
tad rajas tumulaṃ ghoraṃ kṣaṇenāntaradhīyata
122saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ
nyapātayan narān kruddhaḥ paśūn paśupatir yathā
123anyonyaṃ saṃpariṣvajya śayānān dravato 'parān
saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat
124dahyamānā hutāśena vadhyamānāś ca tena te
parasparaṃ tadā yodhā anayan yamasādanam
125tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam
gamayām āsa rājendra drauṇir yamaniveśanam
126niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī
āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam
127tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ
khādanto naramāṃsāni pibantaḥ śoṇitāni ca
128karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ
jaṭilā dīrghasakthāś ca pañcapādā mahodarāḥ
129paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ
ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ
130saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ
vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām
131pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare
idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan
132medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ
paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ
133vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ
nānāvaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ
134ayutāni ca tatrāsan prayutāny arbudāni ca
rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām
135muditānāṃ vitṛptānāṃ tasmin mahati vaiśase
sametāni bahūny āsan bhūtāni ca janādhipa
136pratyūṣakāle śibirāt pratigantum iyeṣa saḥ
nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ
pāṇinā saha saṃśliṣṭa ekībhūta iva prabho
137sa niḥśeṣān arīn kṛtvā virarāja janakṣaye
yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ
138yathāpratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho
durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ
139yathaiva saṃsuptajane śibire prāviśan niśi
tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ
140niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān
ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho
141tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā
pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ
prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān
142evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye
prasuptānāṃ pramattānām āsīt subhṛśadāruṇā
143asaṃśayaṃ hi kālasya paryāyo duratikramaḥ
tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam
144dhṛtarāṣṭra uvāca
144prāg eva sumahat karma drauṇir etan mahārathaḥ
nākarod īdṛśaṃ kasmān matputravijaye dhṛtaḥ
145atha kasmād dhate kṣatre karmedaṃ kṛtavān asau
droṇaputro maheṣvāsas tan me śaṃsitum arhasi
146saṃjaya uvāca
146teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana
asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ
147sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam
na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ
148etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho
tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam
diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ
149paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ
idaṃ harṣāc ca sumahad ādade vākyam uttamam
150pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ
somakā matsyaśeṣāś ca sarve vinihatā mayā
151idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram
yadi jīvati no rājā tasmai śaṃsāmahe priyam