Book 10 Chapter 6
1dhṛtarāṣṭra uvāca
1dvāradeśe tato drauṇim avasthitam avekṣya tau
akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me
2saṃjaya uvāca
2kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham
drauṇir manyuparītātmā śibiradvāram āsadat
3tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim
so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam
4vasānaṃ carma vaiyāghraṃ mahārudhiravisravam
kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam
5bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ
baddhāṅgadamahāsarpaṃ jvālāmālākulānanam
6daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham
nayanānāṃ sahasraiś ca vicitrair abhibhūṣitam
7naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā
sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ
8tasyāsyān nāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ
tebhyaś cākṣisahasrebhyaḥ prādurāsan mahārciṣaḥ
9tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ
prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ
10tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram
drauṇir avyathito divyair astravarṣair avākirat
11drauṇimuktāñ śarāṃs tāṃs tu tad bhūtaṃ mahad agrasat
udadher iva vāryoghān pāvako vaḍavāmukhaḥ
12aśvatthāmā tu saṃprekṣya tāñ śaraughān nirarthakān
rathaśaktiṃ mumocāsmai dīptām agniśikhām iva
13sā tadāhatya dīptāgrā rathaśaktir aśīryata
yugānte sūryam āhatya maholkeva divaś cyutā
14atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam
kośāt samudbabarhāśu bilād dīptam ivoragam
15tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā
sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau
16tataḥ sa kupito drauṇir indraketunibhāṃ gadām
jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat
17tataḥ sarvāyudhābhāve vīkṣamāṇas tatas tataḥ
apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ
18tad adbhutatamaṃ dṛṣṭvā droṇaputro nirāyudhaḥ
abravīd abhisaṃtaptaḥ kṛpavākyam anusmaran
19bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ
sa śocaty āpadaṃ prāpya yathāham ativartya tau
20śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati
sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate
21gobrāhmaṇanṛpastrīṣu sakhyur mātur guros tathā
vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca
22mattonmattapramatteṣu na śastrāṇy upadhārayet
ity evaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā
23so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam
amārgeṇaivam ārabhya ghorām āpadam āgataḥ
24tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ
yad udyamya mahat kṛtyaṃ bhayād api nivartate
25aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha
na hi daivād garīyo vai mānuṣaṃ karma kathyate
26mānuṣaṃ kurvataḥ karma yadi daivān na sidhyati
sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate
27pratighātaṃ hy avijñātaṃ pravadanti manīṣiṇaḥ
yad ārabhya kriyāṃ kāṃ cid bhayād iha nivartate
28tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam
na hi droṇasutaḥ saṃkhye nivarteta kathaṃ cana
29idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam
na caitad abhijānāmi cintayann api sarvathā
30dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ
tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate
31tad idaṃ daivavihitaṃ mama saṃkhye nivartanam
nānyatra daivād udyantum iha śakyaṃ kathaṃ cana
32so 'ham adya mahādevaṃ prapadye śaraṇaṃ prabhum
daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati
33kapardinaṃ prapadyātha devadevam umāpatim
kapālamālinaṃ rudraṃ bhaganetraharaṃ haram
34sa hi devo 'tyagād devāṃs tapasā vikrameṇa ca
tasmāc charaṇam abhyeṣye giriśaṃ śūlapāṇinam