Book 10 Chapter 5
1kṛpa uvāca
1śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ
nālaṃ vedayituṃ kṛtsnau dharmārthāv iti me matiḥ
2tathaiva tāvan medhāvī vinayaṃ yo na śikṣati
na ca kiṃ cana jānāti so 'pi dharmārthaniścayam
3śuśrūṣus tv eva medhāvī puruṣo niyatendriyaḥ
jānīyād āgamān sarvān grāhyaṃ ca na virodhayet
4aneyas tv avamānī yo durātmā pāpapūruṣaḥ
diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam
5nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt
nivartate tu lakṣmīvān nālakṣmīvān nivartate
6yathā hy uccāvacair vākyaiḥ kṣiptacitto niyamyate
tathaiva suhṛdā śakyo naśakyas tv avasīdati
7tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam
prājñāḥ saṃpratiṣedhante yathāśakti punaḥ punaḥ
8sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā
kuru me vacanaṃ tāta yena paścān na tapyase
9na vadhaḥ pūjyate loke suptānām iha dharmataḥ
tathaiva nyastaśastrāṇāṃ vimuktarathavājinām
10ye ca brūyus tavāsmīti ye ca syuḥ śaraṇāgatāḥ
vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ
11adya svapsyanti pāñcālā vimuktakavacā vibho
viśvastā rajanīṃ sarve pretā iva vicetasaḥ
12yas teṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ
vyaktaṃ sa narake majjed agādhe vipule 'plave
13sarvāstraviduṣāṃ loke śreṣṭhas tvam asi viśrutaḥ
na ca te jātu loke 'smin susūkṣmam api kilbiṣam
14tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau
prakāśe sarvabhūtānāṃ vijetā yudhi śātravān
15asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam
śukle raktam iva nyastaṃ bhaved iti matir mama
16aśvatthāmovāca
16evam etad yathāttha tvam anuśāsmīha mātula
tais tu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ
17pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau
nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
18karṇaś ca patite cakre rathasya rathināṃ varaḥ
uttame vyasane sanno hato gāṇḍīvadhanvanā
19tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ
śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā
20bhūriśravā maheṣvāsas tathā prāyagato raṇe
krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ
21duryodhanaś ca bhīmena sametya gadayā mṛdhe
paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ
22ekākī bahubhis tatra parivārya mahārathaiḥ
adharmeṇa naravyāghro bhīmasenena pātitaḥ
23vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ
vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati
24evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ
tān evaṃ bhinnamaryādān kiṃ bhavān na vigarhati
25pitṛhantṝn ahaṃ hatvā pāñcālān niśi sauptike
kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai
26tvare cāham anenādya yad idaṃ me cikīrṣitam
tasya me tvaramāṇasya kuto nidrā kutaḥ sukham
27na sa jātaḥ pumāṃl loke kaś cin na ca bhaviṣyati
yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim
28saṃjaya uvāca
28evam uktvā mahārāja droṇaputraḥ pratāpavān
ekānte yojayitvāśvān prāyād abhimukhaḥ parān
29tam abrūtāṃ mahātmānau bhojaśāradvatāv ubhau
kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam
30ekasārthaṃ prayātau svas tvayā saha nararṣabha
samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi
31aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran
tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam
32hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ
nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
33taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai
putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā
34kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvan mayā
śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ
35kṣipraṃ saṃnaddhakavacau sakhaḍgāv āttakārmukau
samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau
36ity uktvā ratham āsthāya prāyād abhimukhaḥ parān
tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ
37te prayātā vyarocanta parān abhimukhās trayaḥ
hūyamānā yathā yajñe samiddhā havyavāhanāḥ
38yayuś ca śibiraṃ teṣāṃ saṃprasuptajanaṃ vibho
dvāradeśaṃ tu saṃprāpya drauṇis tasthau rathottame