Book 10 Chapter 4
1kṛpa uvāca
1diṣṭyā te pratikartavye matir jāteyam acyuta
na tvā vārayituṃ śakto vajrapāṇir api svayam
2anuyāsyāvahe tvāṃ tu prabhāte sahitāv ubhau
adya rātrau viśramasva vimuktakavacadhvajaḥ
3ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ
parān abhimukhaṃ yāntaṃ rathāv āsthāya daṃśitau
4āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame
vikramya rathināṃ śreṣṭha pāñcālān sapadānugān
5śaktas tvam asi vikrāntuṃ viśramasva niśām imām
ciraṃ te jāgratas tāta svapa tāvan niśām imām
6viśrāntaś ca vinidraś ca svasthacittaś ca mānada
sametya samare śatrūn vadhiṣyasi na saṃśayaḥ
7na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham
jetum utsahate kaś cid api deveṣu pāvakiḥ
8kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā
ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ
9te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ
prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān
10tava hy astrāṇi divyāni mama caiva na saṃśayaḥ
sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ
11te vayaṃ sahitās tāta sarvāñ śatrūn samāgatān
prasahya samare hatvā prītiṃ prāpsyāma puṣkalām
viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham
12ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama
anuyāsyāva sahitau dhanvinau paratāpinau
rathinaṃ tvarayā yāntaṃ rathāv āsthāya daṃśitau
13sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave
tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat
14kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani
viharasva yathā śakraḥ sūdayitvā mahāsurān
15tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm
daityasenām iva kruddhaḥ sarvadānavasūdanaḥ
16mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā
na saheta vibhuḥ sākṣād vajrapāṇir api svayam
17na cāhaṃ samare tāta kṛtavarmā tathaiva ca
anirjitya raṇe pāṇḍūn vyapayāsyāva karhi cit
18hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha
nivartiṣyāmahe sarve hatā vā svargagā vayam
19sarvopāyaiḥ sahāyās te prabhāte vayam eva hi
satyam etan mahābāho prabravīmi tavānagha
20evam uktas tato drauṇir mātulena hitaṃ vacaḥ
abravīn mātulaṃ rājan krodhād udvṛtya locane
21āturasya kuto nidrā narasyāmarṣitasya ca
arthāṃś cintayataś cāpi kāmayānasya vā punaḥ
22tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam
yasya bhāgaś caturtho me svapnam ahnāya nāśayet
23kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran
hṛdayaṃ nirdahan me 'dya rātryahāni na śāmyati
24yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ
pratyakṣam api te sarvaṃ tan me marmāṇi kṛntati
25kathaṃ hi mādṛśo loke muhūrtam api jīvati
droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomy aham
26dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe
sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ
27vilāpo bhagnasakthasya yas tu rājño mayā śrutaḥ
sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet
28kasya hy akaruṇasyāpi netrābhyām aśru nāvrajet
nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ
29yaś cāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ
śokaṃ me vardhayaty eṣa vārivega ivārṇavam
ekāgramanaso me 'dya kuto nidrā kutaḥ sukham
30vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān
aviṣahyatamān manye mahendreṇāpi mātula
31na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃ cana
na taṃ paśyāmi loke 'smin yo māṃ kāryān nivartayet
iti me niścitā buddhir eṣā sādhumatā ca me
32vārttikaiḥ kathyamānas tu mitrāṇāṃ me parābhavaḥ
pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me
33ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike
tato viśramitā caiva svaptā ca vigatajvaraḥ