Book 10 Chapter 3
1saṃjaya uvāca
1kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham
aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ
2dahyamānas tu śokena pradīptenāgninā yathā
krūraṃ manas tataḥ kṛtvā tāv ubhau pratyabhāṣata
3puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā
tuṣyanti ca pṛthak sarve prajñayā te svayā svayā
4sarvo hi manyate loka ātmānaṃ buddhimattaram
sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati
5sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā
parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt
6kāraṇāntarayogena yoge yeṣāṃ samā matiḥ
te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt
7tasyaiva tu manuṣyasya sā sā buddhis tadā tadā
kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate
8acintyatvād dhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ
cittavaikalyam āsādya sā sā buddhiḥ prajāyate
9yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi
bheṣajaṃ kurute yogāt praśamārtham ihābhibho
10evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ
prajñayā hi svayā yuktās tāṃ ca nindanti mānavāḥ
11anyayā yauvane martyo buddhyā bhavati mohitaḥ
madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim
12vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm
avāpya puruṣo bhoja kurute buddhivaikṛtam
13ekasminn eva puruṣe sā sā buddhis tadā tadā
bhavaty anityaprajñatvāt sā tasyaiva na rocate
14niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati
tasyāṃ prakurute bhāvaṃ sā tasyodyogakārikā
15sarvo hi puruṣo bhoja sādhv etad iti niścitaḥ
kartum ārabhate prīto maraṇādiṣu karmasu
16sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ
ceṣṭante vividhāś ceṣṭā hitam ity eva jānate
17upajātā vyasanajā yeyam adya matir mama
yuvayos tāṃ pravakṣyāmi mama śokavināśinīm
18prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca
varṇe varṇe samādhatta ekaikaṃ guṇavattaram
19brāhmaṇe damam avyagraṃ kṣatriye teja uttamam
dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām
20adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ
adakṣo nindyate vaiśyaḥ śūdraś ca pratikūlavān
21so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite
mandabhāgyatayāsmy etaṃ kṣatradharmam anu ṣṭhitaḥ
22kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇy asaṃśritam
prakuryāṃ sumahat karma na me tat sādhu saṃmatam
23dhārayitvā dhanur divyaṃ divyāny astrāṇi cāhave
pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi
24so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam
gantāsmi padavīṃ rājñaḥ pituś cāpi mahādyuteḥ
25adya svapsyanti pāñcālā viśvastā jitakāśinaḥ
vimuktayugyakavacā harṣeṇa ca samanvitāḥ
vayaṃ jitā matāś caiṣāṃ śrāntā vyāyam anena ca
26teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake
avaskandaṃ kariṣyāmi śibirasyādya duṣkaram
27tān avaskandya śibire pretabhūtān vicetasaḥ
sūdayiṣyāmi vikramya maghavān iva dānavān
28adya tān sahitān sarvān dhṛṣṭadyumnapurogamān
sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ
nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama
29pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge
pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣv iva
30adyāhaṃ sarvapāñcālān nihatya ca nikṛtya ca
ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃs tathā
31adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm
prahṛtyaikaikaśas tebhyo bhaviṣyāmy anṛṇaḥ pituḥ
32duryodhanasya karṇasya bhīṣmasaindhavayor api
gamayiṣyāmi pāñcālān padavīm adya durgamām
33adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi
virātre pramathiṣyāmi paśor iva śiro balāt
34adya pāñcālapāṇḍūnāṃ śayitān ātmajān niśi
khaḍgena niśitenājau pramathiṣyāmi gautama
35adya pāñcālasenāṃ tāṃ nihatya niśi sauptike
kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate