Book 10 Chapter 1
1saṃjaya uvāca
1tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ
upāstamayavelāyāṃ śibirābhyāśam āgatāḥ
2vimucya vāhāṃs tvaritā bhītāḥ samabhavaṃs tadā
gahanaṃ deśam āsādya pracchannā nyaviśanta te
3senāniveśam abhito nātidūram avasthitāḥ
nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ
4dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan
śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām
5anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ
te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ
6nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ
rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ
7dhṛtarāṣṭra uvāca
7aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya
yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ
8avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā
pāṇḍavaiḥ samare putro nihato mama saṃjaya
9na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ
yat sametya raṇe pārthaiḥ putro mama nipātitaḥ
10adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya
hataṃ putraśataṃ śrutvā yan na dīrṇaṃ sahasradhā
11kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati
na hy ahaṃ pāṇḍaveyasya viṣaye vastum utsahe
12kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya
preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt
13ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya
katham adya bhaviṣyāmi preṣyabhūto durantakṛt
14kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya
yena putraśataṃ pūrṇam ekena nihataṃ mama
15kṛtaṃ satyaṃ vacas tasya vidurasya mahātmanaḥ
akurvatā vacas tena mama putreṇa saṃjaya
16adharmeṇa hate tāta putre duryodhane mama
kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya
17saṃjaya uvāca
17gatvā tu tāvakā rājan nātidūram avasthitāḥ
apaśyanta vanaṃ ghoraṃ nānādrumalatākulam
18te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ
sūryāstamayavelāyām āseduḥ sumahad vanam
19nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam
nānādrumalatācchannaṃ nānāvyālaniṣevitam
20nānātoyasamākīrṇaṃ taḍāgair upaśobhitam
padminīśatasaṃchannaṃ nīlotpalasamāyutam
21praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ
śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśus tataḥ
22upetya tu tadā rājan nyagrodhaṃ te mahārathāḥ
dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim
23te 'vatīrya rathebhyas tu vipramucya ca vājinaḥ
upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho
24tato 'staṃ parvataśreṣṭham anuprāpte divākare
sarvasya jagato dhātrī śarvarī samapadyata
25grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam
nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ
26īṣac cāpi pravalganti ye sattvā rātricāriṇaḥ
divācarāś ca ye sattvās te nidrāvaśam āgatāḥ
27rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ
kravyādāś ca pramuditā ghorā prāptā ca śarvarī
28tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ
kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam
29tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ
tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam
30nidrayā ca parītāṅgā niṣedur dharaṇītale
śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ
31tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau
sukhocitāv aduḥkhārhau niṣaṇṇau dharaṇītale
tau tu suptau mahārāja śramaśokasamanvitau
32krodhāmarṣavaśaṃ prāpto droṇaputras tu bhārata
naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan
33na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā
vīkṣāṃ cakre mahābāhus tad vanaṃ ghoradarśanam
34vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam
apaśyata mahābāhur nyagrodhaṃ vāyasāyutam
35tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan
sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ
36supteṣu teṣu kākeṣu visrabdheṣu samantataḥ
so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam
37mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam
sudīrghaghoṇānakharaṃ suparṇam iva veginam
38so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ
nyagrodhasya tataḥ śākhāṃ prārthayām āsa bhārata
39saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ
suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ
40keṣāṃ cid acchinat pakṣāñ śirāṃsi ca cakarta ha
caraṇāṃś caiva keṣāṃ cid babhañja caraṇāyudhaḥ
41kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ
teṣāṃ śarīrāvayavaiḥ śarīraiś ca viśāṃ pate
nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat
42tāṃs tu hatvā tataḥ kākān kauśiko mudito 'bhavat
pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ
43tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi
tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat
44upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge
śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaś ca me mataḥ
45nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ
balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ
rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā
46pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm
nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ
chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān
47tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet
taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ
48yac cāpy atra bhaved vācyaṃ garhitaṃ lokaninditam
kartavyaṃ tan manuṣyeṇa kṣatradharmeṇa vartatā
49ninditāni ca sarvāṇi kutsitāni pade pade
sopadhāni kṛtāny eva pāṇḍavair akṛtātmabhiḥ
50asminn arthe purā gītau śrūyete dharmacintakaiḥ
ślokau nyāyam avekṣadbhis tattvārthaṃ tattvadarśibhiḥ
51pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ
prasthāne ca praveśe ca prahartavyaṃ ripor balam
52nidrārtam ardharātre ca tathā naṣṭapraṇāyakam
bhinnayodhaṃ balaṃ yac ca dvidhā yuktaṃ ca yad bhavet
53ity evaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe
pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān
54sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ
suptau prābodhayat tau tu mātulaṃ bhojam eva ca
55nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ
sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt
56hato duryodhano rājā ekavīro mahābalaḥ
yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha
57ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ
pātito bhīmasenena ekādaśacamūpatiḥ
58vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam
mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā
59vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca
dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn
60vāditraghoṣas tumulo vimiśraḥ śaṅkhanisvanaiḥ
anilenerito ghoro diśaḥ pūrayatīva hi
61aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām
siṃhanādaś ca śūrāṇāṃ śrūyate sumahān ayam
62diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam
rathanemisvanāś caiva śrūyante lomaharṣaṇāḥ
63pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam
vayam eva trayaḥ śiṣṭās tasmin mahati vaiśase
64ke cin nāgaśataprāṇāḥ ke cit sarvāstrakovidāḥ
nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam
65evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ
yathā hy asyedṛśī niṣṭhā kṛte kārye 'pi duṣkare
66bhavatos tu yadi prajñā na mohād apacīyate
vyāpanne 'smin mahaty arthe yan naḥ śreyas tad ucyatām