Book 9 Chapter 64
1saṃjaya uvāca
1vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam
hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ
2vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
tvaritā javanair aśvair āyodhanam upāgaman
3tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam
prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane
4bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam
mahāgajam ivāraṇye vyādhena vinipātitam
5vivartamānaṃ bahuśo rudhiraughapariplutam
yadṛcchayā nipatitaṃ cakram ādityagocaram
6mahāvātasamutthena saṃśuṣkam iva sāgaram
pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam
7reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam
vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ
yathā dhanaṃ lipsamānair bhṛtyair nṛpatisattamam
8bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam
sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā
9te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam
moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ
10avatīrya rathebhyas tu prādravan rājasaṃnidhau
duryodhanaṃ ca saṃprekṣya sarve bhūmāv upāviśan
11tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan
uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram
12na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃ cid eva hi
yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ
13bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm
katham eko 'dya rājendra tiṣṭhase nirjane vane
14duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham
nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha
15duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃ cana
lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ
16eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ
satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam
17kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva
sā ca te mahatī senā kva gatā pārthivottama
18durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare
yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ
19adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate
bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam
20tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ
uvāca rājan putras te prāptakālam idaṃ vacaḥ
21vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan
kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ
22īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate
vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ
23so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ
pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ
24diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃ cid āpadi
diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ
25utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā
diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ
26diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt
svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam
27mā bhavanto 'nutapyantāṃ sauhṛdān nidhanena me
yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ
28manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ
tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt
29sa mayā samanuprāpto nāsmi śocyaḥ kathaṃ cana
kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ
yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam
30etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ
tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam
31tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam
drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye
32sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca
bāṣpavihvalayā vācā rājānam idam abravīt
33pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā
na tathā tena tapyāmi yathā rājaṃs tvayādya vai
34śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho
iṣṭāpūrtena dānena dharmeṇa sukṛtena ca
35adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ
sarvopāyair hi neṣyāmi pretarājaniveśanam
anujñāṃ tu mahārāja bhavān me dātum arhati
36iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ
manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt
ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya
37sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ
kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat
38tam abravīn mahārāja putras tava viśāṃ pate
mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām
senāpatyena bhadraṃ te mama ced icchasi priyam
39rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ
vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ
40rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ
drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat
41so 'bhiṣikto mahārāja pariṣvajya nṛpottamam
prayayau siṃhanādena diśaḥ sarvā vinādayan
42duryodhano 'pi rājendra śoṇitaughapariplutaḥ
tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām
43apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa
śokasaṃvignamanasaś cintādhyānaparābhavan