Book 9 Chapter 63
1dhṛtarāṣṭra uvāca
1adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ
śauṭīramānī putro me kāny abhāṣata saṃjaya
2atyarthaṃ kopano rājā jātavairaś ca pāṇḍuṣu
vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave
3saṃjaya uvāca
3śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa
rājñā yad uktaṃ bhagnena tasmin vyasana āgate
4bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ
yamayan mūrdhajāṃs tatra vīkṣya caiva diśo daśa
5keśān niyamya yatnena niḥśvasann urago yathā
saṃrambhāśruparītābhyāṃ netrābhyām abhivīkṣya mām
6bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ
prakīrṇān mūrdhajān dhunvan dantair dantān upaspṛśan
garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt
7bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare
gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare
8aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi
imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ
9ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ
kālaṃ prāpya mahābāho na kaś cid ativartate
10ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare
yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ
11bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ
bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati
12idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam
yena te satsu nirvedaṃ gamiṣyantīti me matiḥ
13kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam
ko vā samayabhettāraṃ budhaḥ saṃmantum arhati
14adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ
yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ
15kiṃ nu citram atas tv adya bhagnasakthasya yan mama
kruddhena bhīmasenena pādena mṛditaṃ śiraḥ
16pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu
evaṃ kuryān naro yo hi sa vai saṃjaya pūjitaḥ
17abhijñau kṣatradharmasya mama mātā pitā ca me
tau hi saṃjaya duḥkhārtau vijñāpyau vacanān mama
18iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā
mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya
19dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam
amitrā bādhitāḥ sarve ko nu svantataro mayā
20yātāni pararāṣṭrāṇi nṛpā bhuktāś ca dāsavat
priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā
21mānitā bāndhavāḥ sarve mānyaḥ saṃpūjito janaḥ
tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā
22ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ
ājāneyais tathā yātaṃ ko nu svantataro mayā
23adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam
svadharmeṇa jitā lokāḥ ko nu svantataro mayā
24diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ
diṣṭyā me vipulā lakṣmīr mṛte tv anyaṃ gatā vibho
25yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām
nidhanaṃ tan mayā prāptaṃ ko nu svantataro mayā
26diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavaj jitaḥ
diṣṭyā na vimatiṃ kāṃ cid bhajitvā tu parājitaḥ
27suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā
evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ
28aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ
kṛpaḥ śāradvataś caiva vaktavyā vacanān mama
29adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ
viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha
30vātikāṃś cābravīd rājā putras te satyavikramaḥ
adharmād bhīmasenena nihato 'haṃ yathā raṇe
31so 'haṃ droṇaṃ svargagataṃ śalyakarṇāv ubhau tathā
vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam
32jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam
saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham
33duḥśāsanapurogāṃś ca bhrātṝn ātmasamāṃs tathā
dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāv ubhau
34etāṃś cānyāṃś ca subahūn madīyāṃś ca sahasraśaḥ
pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvagaḥ
35kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama
rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati
36snuṣābhiḥ prasnuṣābhiś ca vṛddho rājā pitā mama
gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate
37nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā
vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā
38yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ
kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama
39samantapañcake puṇye triṣu lokeṣu viśrute
ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān
40tato janasahasrāṇi bāṣpapūrṇāni māriṣa
pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa
41sasāgaravanā ghorā pṛthivī sacarācarā
cacālātha sanirhrādā diśaś caivāvilābhavan
42te droṇaputram āsādya yathāvṛttaṃ nyavedayan
vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam
43tad ākhyāya tataḥ sarve droṇaputrasya bhārata
dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam