Book 9 Chapter 62
1janamejaya uvāca
1kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ
gāndhāryāḥ preṣayām āsa vāsudevaṃ paraṃtapam
2yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati
na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam
3nihateṣu tu yodheṣu hate duryodhane tathā
pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi
4vidrute śibire śūnye prāpte yaśasi cottame
kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ
5na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me
yatrāgamad ameyātmā svayam eva janārdanaḥ
6tattvato vai samācakṣva sarvam adhvaryusattama
yac cātra kāraṇaṃ brahman kāryasyāsya viniścaye
7vaiśaṃpāyana uvāca
7tvadyukto 'yam anupraśno yan māṃ pṛcchasi pārthiva
tat te 'haṃ saṃpravakṣyāmi yathāvad bharatarṣabha
8hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam
9anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata
yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat
10cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām
ghoreṇa tapasā yuktāṃ trailokyam api sā dahet
11tasya cintayamānasya buddhiḥ samabhavat tadā
gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet
12sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam
mānasenāgninā kruddhā bhasmasān naḥ kariṣyati
13kathaṃ duḥkham idaṃ tīvraṃ gāndhārī prasahiṣyati
śrutvā vinihataṃ putraṃ chalenājihmayodhinam
14evaṃ vicintya bahudhā bhayaśokasamanvitaḥ
vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata
15tava prasādād govinda rājyaṃ nihatakaṇṭakam
aprāpyaṃ manasāpīha prāptam asmābhir acyuta
16pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe
vimardaḥ sumahān prāptas tvayā yādavanandana
17tvayā devāsure yuddhe vadhārtham amaradviṣām
yathā sāhyaṃ purā dattaṃ hatāś ca vibudhadviṣaḥ
18sāhyaṃ tathā mahābāho dattam asmākam acyuta
sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam
19yadi na tvaṃ bhaven nāthaḥ phalgunasya mahāraṇe
kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ
20gadāprahārā vipulāḥ parighaiś cāpi tāḍanam
śaktibhir bhiṇḍipālaiś ca tomaraiḥ saparaśvadhaiḥ
21vācaś ca paruṣāḥ prāptās tvayā hy asmaddhitaiṣiṇā
tāś ca te saphalāḥ sarvā hate duryodhane 'cyuta
22gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava
sā hi nityaṃ mahābhāgā tapasogreṇa karśitā
23putrapautravadhaṃ śrutvā dhruvaṃ naḥ saṃpradhakṣyati
tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama
24kaś ca tāṃ krodhadīptākṣīṃ putravyasanakarśitām
vīkṣituṃ puruṣaḥ śaktas tvām ṛte puruṣottama
25tatra me gamanaṃ prāptaṃ rocate tava mādhava
gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama
26tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ
hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ
27kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi
pitāmahaś ca bhagavān kṛṣṇas tatra bhaviṣyati
28sarvathā te mahābāho gāndhāryāḥ krodhanāśanam
kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā
29dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ
āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām
30keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ
nyavedayad rathaṃ sajjaṃ keśavāya mahātmane
31taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ
jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ
32tataḥ prāyān mahārāja mādhavo bhagavān rathī
nāgasāhvayam āsādya praviveśa ca vīryavān
33praviśya nagaraṃ vīro rathaghoṣeṇa nādayan
vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt
34abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam
pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam
35pādau prapīḍya kṛṣṇasya rājñaś cāpi janārdanaḥ
abhyavādayad avyagro gāndhārīṃ cāpi keśavaḥ
36tatas tu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ
pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha
37sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam
prakṣālya vāriṇā netre ācamya ca yathāvidhi
uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ
38na te 'sty aviditaṃ kiṃ cid bhūtabhavyasya bhārata
kālasya ca yathā vṛttaṃ tat te suviditaṃ prabho
39yad idaṃ pāṇḍavaiḥ sarvais tava cittānurodhibhiḥ
kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata
40bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ
dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ
41ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ
anye ca bahavaḥ kleśās tv aśaktair iva nityadā
42mayā ca svayam āgamya yuddhakāla upasthite
sarvalokasya sāṃnidhye grāmāṃs tvaṃ pañca yācitaḥ
43tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ
tavāparādhān nṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam
44bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca
droṇena ca saputreṇa vidureṇa ca dhīmatā
yācitas tvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi
45kālopahatacitto hi sarvo muhyati bhārata
yathā mūḍho bhavān pūrvam asminn arthe samudyate
46kim anyat kālayogād dhi diṣṭam eva parāyaṇam
mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya
47alpo 'py atikramo nāsti pāṇḍavānāṃ mahātmanām
dharmato nyāyataś caiva snehataś ca paraṃtapa
48etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam
asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati
49kulaṃ vaṃśaś ca piṇḍaś ca yac ca putrakṛtaṃ phalam
gāndhāryās tava caivādya pāṇḍaveṣu pratiṣṭhitam
50etat sarvam anudhyātvā ātmanaś ca vyatikramam
śivena pāṇḍavān dhyāhi namas te bharatarṣabha
51jānāsi ca mahābāho dharmarājasya yā tvayi
bhaktir bharataśārdūla snehaś cāpi svabhāvataḥ
52etac ca kadanaṃ kṛtvā śatrūṇām apakāriṇām
dahyate sma divārātraṃ na ca śarmādhigacchati
53tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm
sa śocan bharataśreṣṭha na śāntim adhigacchati
54hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati
putraśokābhisaṃtaptaṃ buddhivyākulitendriyam
55evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ
uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām
56saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate
tvatsamā nāsti loke 'sminn adya sīmantinī śubhe
57jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau
dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam
uktavaty asi kalyāṇi na ca te tanayaiḥ śrutam
58duryodhanas tvayā cokto jayārthī paruṣaṃ vacaḥ
śṛṇu mūḍha vaco mahyaṃ yato dharmas tato jayaḥ
59tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje
evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ
pāṇḍavānāṃ vināśāya mā te buddhiḥ kadā cana
60śaktā cāsi mahābhāge pṛthivīṃ sacarācarām
cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt
61vāsudevavacaḥ śrutvā gāndhārī vākyam abravīt
evam etan mahābāho yathā vadasi keśava
62ādhibhir dahyamānāyā matiḥ saṃcalitā mama
sā me vyavasthitā śrutvā tava vākyaṃ janārdana
63rājñas tv andhasya vṛddhasya hataputrasya keśava
tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara
64etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā
putraśokābhisaṃtaptā gāndhārī praruroda ha
65tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām
hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ
66samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ
drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ
67tatas tvarita utthāya pādau mūrdhnā praṇamya ca
dvaipāyanasya rājendra tataḥ kauravam abravīt
68āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ
drauṇeḥ pāpo 'sty abhiprāyas tenāsmi sahasotthitaḥ
pāṇḍavānāṃ vadhe rātrau buddhis tena pradarśitā
69etac chrutvā tu vacanaṃ gāndhāryā sahito 'bravīt
dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam
70śīghraṃ gaccha mahābāho pāṇḍavān paripālaya
bhūyas tvayā sameṣyāmi kṣipram eva janārdana
prāyāt tatas tu tvarito dārukeṇa sahācyutaḥ
71vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram
āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ
72vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha
śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavān nṛpa
73āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān
tac ca tebhyaḥ samākhyāya sahitas taiḥ samāviśat