Book 9 Chapter 61
1saṃjaya uvāca
1tatas te prayayuḥ sarve nivāsāya mahīkṣitaḥ
śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ
2pāṇḍavān gacchataś cāpi śibiraṃ no viśāṃ pate
maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakis tathā
3dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāś ca sarvaśaḥ
sarve cānye maheṣvāsā yayuḥ svaśibirāṇy uta
4tatas te prāviśan pārthā hatatviṭkaṃ hateśvaram
duryodhanasya śibiraṃ raṅgavad visṛte jane
5gatotsavaṃ puram iva hṛtanāgam iva hradam
strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyair adhiṣṭhitam
6tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ
kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ
7śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ
avaterur mahārāja rathebhyo rathasattamāḥ
8tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ
sthitaḥ priyahite nityam atīva bharatarṣabha
9avaropaya gāṇḍīvam akṣayyau ca maheṣudhī
athāham avarokṣyāmi paścād bharatasattama
10svayaṃ caivāvaroha tvam etac chreyas tavānagha
tac cākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ
11atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām
avārohata medhāvī rathād gāṇḍīvadhanvanaḥ
12athāvatīrṇe bhūtānām īśvare sumahātmani
kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ
13sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ
atha dīpto 'gninā hy āśu prajajvāla mahīpate
14sopāsaṅgaḥ saraśmiś ca sāśvaḥ sayugabandhuraḥ
bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ
15taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho
abhavan vismitā rājann arjunaś cedam abravīt
16kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca
govinda kasmād bhagavan ratho dagdho 'yam agninā
17kim etan mahad āścaryam abhavad yadunandana
tan me brūhi mahābāho śrotavyaṃ yadi manyase
18vāsudeva uvāca
18astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna
madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa
19idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā
mayā vimuktaḥ kaunteya tvayy adya kṛtakarmaṇi
20saṃjaya uvāca
20īṣad utsmayamānaś ca bhagavān keśavo 'rihā
pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata
21diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ
diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ
22tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau
muktā vīrakṣayād asmāt saṃgrāmān nihatadviṣaḥ
kṣipram uttarakālāni kuru kāryāṇi bhārata
23upayātam upaplavyaṃ saha gāṇḍīvadhanvanā
ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ
24eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ
rakṣitavyo mahābāho sarvāsv āpatsv iti prabho
tava caivaṃ bruvāṇasya tathety evāham abruvam
25sa savyasācī guptas te vijayī ca nareśvara
bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ
mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt
26evam uktas tu kṛṣṇena dharmarājo yudhiṣṭhiraḥ
hṛṣṭaromā mahārāja pratyuvāca janārdanam
27pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana
kas tvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ
28bhavatas tu prasādena saṃgrāme bahavo jitāḥ
mahāraṇagataḥ pārtho yac ca nāsīt parāṅmukhaḥ
29tathaiva ca mahābāho paryāyair bahubhir mayā
karmaṇām anusaṃtānaṃ tejasaś ca gatiḥ śubhā
30upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt
yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ
31ity evam ukte te vīrāḥ śibiraṃ tava bhārata
praviśya pratyapadyanta kośaratnarddhisaṃcayān
32rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān
bhūṣaṇāny atha mukhyāni kambalāny ajināni ca
dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca
33te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha
udakrośan maheṣvāsā narendra vijitārayaḥ
34te tu vīrāḥ samāśvasya vāhanāny avamucya ca
atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakis tathā
35athābravīn mahārāja vāsudevo mahāyaśāḥ
asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ
36tathety uktvā ca te sarve pāṇḍavāḥ sātyakis tathā
vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ
37te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa
nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ
38tataḥ saṃpreṣayām āsur yādavaṃ nāgasāhvayam
sa ca prāyāj javenāśu vāsudevaḥ pratāpavān
dārukaṃ ratham āropya yena rājāmbikāsutaḥ
39tam ūcuḥ saṃprayāsyantaṃ sainyasugrīvavāhanam
pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm
40sa prāyāt pāṇḍavair uktas tat puraṃ sātvatāṃ varaḥ
āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām