Book 9 Chapter 60
1dhṛtarāṣṭra uvāca
1hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
pāṇḍavāḥ sṛñjayāś caiva kim akurvata saṃjaya
2saṃjaya uvāca
2hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
siṃheneva mahārāja mattaṃ vanagajaṃ vane
3prahṛṣṭamanasas tatra kṛṣṇena saha pāṇḍavāḥ
pāñcālāḥ sṛñjayāś caiva nihate kurunandane
4āvidhyann uttarīyāṇi siṃhanādāṃś ca nedire
naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā
5dhanūṃṣy anye vyākṣipanta jyāś cāpy anye tathākṣipan
dadhmur anye mahāśaṅkhān anye jaghnuś ca dundubhīḥ
6cikrīḍuś ca tathaivānye jahasuś ca tavāhitāḥ
abruvaṃś cāsakṛd vīrā bhīmasenam idaṃ vacaḥ
7duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam
kauravendraṃ raṇe hatvā gadayātikṛtaśramam
8indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge
tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ
9carantaṃ vividhān mārgān maṇḍalāni ca sarvaśaḥ
duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt
10vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam
aśakyam etad anyena saṃpādayitum īdṛśam
11kuñjareṇeva mattena vīra saṃgrāmamūrdhani
duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā
12siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam
duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha
13ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram
mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā
14amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca
bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ
15evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ
tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata
16duryodhanavadhe yāni romāṇi hṛṣitāni naḥ
adyāpi na vihṛṣyanti tāni tad viddhi bhārata
ity abruvan bhīmasenaṃ vātikās tatra saṃgatāḥ
17tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha
bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ
18na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ
asakṛd vāgbhir ugrābhir nihato hy eṣa mandadhīḥ
19tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ
lubdhaḥ pāpasahāyaś ca suhṛdāṃ śāsanātigaḥ
20bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ
pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān
21naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ
kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā
22ratheṣv ārohata kṣipraṃ gacchāmo vasudhādhipāḥ
diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ
23iti śrutvā tv adhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ
amarṣavaśam āpanna udatiṣṭhad viśāṃ pate
24sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm
dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat
25ardhonnataśarīrasya rūpam āsīn nṛpasya tat
kruddhasyāśīviṣasyeva cchinnapucchasya bhārata
26prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan
duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat
27kaṃsadāsasya dāyāda na te lajjāsty anena vai
adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ
28ūrū bhindhīti bhīmasya smṛtiṃ mithyā prayacchatā
kiṃ na vijñātam etan me yad arjunam avocathāḥ
29ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ
jihmair upāyair bahubhir na te lajjā na te ghṛṇā
30ahany ahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat
śikhaṇḍinaṃ puraskṛtya ghātitas te pitāmahaḥ
31aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate
ācāryo nyāsitaḥ śastraṃ kiṃ tan na viditaṃ mama
32sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān
pātyamānas tvayā dṛṣṭo na cainaṃ tvam avārayaḥ
33vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca
ghaṭotkace vyaṃsayathāḥ kas tvattaḥ pāpakṛttamaḥ
34chinnabāhuḥ prāyagatas tathā bhūriśravā balī
tvayā nisṛṣṭena hataḥ śaineyena durātmanā
35kurvāṇaś cottamaṃ karma karṇaḥ pārthajigīṣayā
vyaṃsanenāśvasenasya pannagendrasutasya vai
36punaś ca patite cakre vyasanārtaḥ parājitaḥ
pātitaḥ samare karṇaś cakravyagro 'graṇīr nṛṇām
37yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge
ṛjunā pratiyudhyethā na te syād vijayo dhruvam
38tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ
svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ
39vāsudeva uvāca
39hatas tvam asi gāndhāre sabhrātṛsutabāndhavaḥ
sagaṇaḥ sasuhṛc caiva pāpamārgam anuṣṭhitaḥ
40tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau
karṇaś ca nihataḥ saṃkhye tava śīlānuvartakaḥ
41yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi
pāṇḍavebhyaḥ svarājyārdhaṃ lobhāc chakuniniścayāt
42viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ
pradīpitā jatugṛhe mātrā saha sudurmate
43sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā
tadaiva tāvad duṣṭātman vadhyas tvaṃ nirapatrapaḥ
44anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā
nikṛtyā yat parājaiṣīs tasmād asi hato raṇe
45jayadrathena pāpena yat kṛṣṇā kleśitā vane
yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame
46abhimanyuś ca yad bāla eko bahubhir āhave
tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe
47duryodhana uvāca
47adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā
mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā
48yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām
tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā
49devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ
aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā
50sasuhṛt sānubandhaś ca svargaṃ gantāham acyuta
yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha
51saṃjaya uvāca
51asya vākyasya nidhane kururājasya bhārata
apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām
52avādayanta gandharvā jaguś cāpsarasāṃ gaṇāḥ
siddhāś ca mumucur vācaḥ sādhu sādhv iti bhārata
53vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ
vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham
54atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ
duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman
55hatāṃś cādharmataḥ śrutvā śokārtāḥ śuśucur hi te
bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca
56tāṃs tu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ
provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ
57naiṣa śakyo 'tiśīghrāstras te ca sarve mahārathāḥ
ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave
58upāyā vihitā hy ete mayā tasmān narādhipāḥ
anyathā pāṇḍaveyānāṃ nābhaviṣyaj jayaḥ kva cit
59te hi sarve mahātmānaś catvāro 'tirathā bhuvi
na śakyā dharmato hantuṃ lokapālair api svayam
60tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ
na śakyo dharmato hantuṃ kālenāpīha daṇḍinā
61na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ
mithyāvadhyās tathopāyair bahavaḥ śatravo 'dhikāḥ
62pūrvair anugato mārgo devair asuraghātibhiḥ
sadbhiś cānugataḥ panthāḥ sa sarvair anugamyate
63kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe
sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ
64vāsudevavacaḥ śrutvā tadānīṃ pāṇḍavaiḥ saha
pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat
65tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ
hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ