Book 9 Chapter 59
1dhṛtarāṣṭra uvāca
1adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ
kim abravīt tadā sūta baladevo mahābalaḥ
2gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ
kṛtavān rauhiṇeyo yat tan mamācakṣva saṃjaya
3saṃjaya uvāca
3śirasy abhihataṃ dṛṣṭvā bhīmasenena te sutam
rāmaḥ praharatāṃ śreṣṭhaś cukrodha balavad balī
4tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ
kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmety uvāca ha
5aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame
naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ
6adho nābhyā na hantavyam iti śāstrasya niścayaḥ
ayaṃ tv aśāstravin mūḍhaḥ svacchandāt saṃpravartate
7tasya tat tad bruvāṇasya roṣaḥ samabhavan mahān
tato lāṅgalam udyamya bhīmam abhyadravad balī
8tasyordhvabāhoḥ sadṛśaṃ rūpam āsīn mahātmanaḥ
bahudhātuvicitrasya śvetasyeva mahāgireḥ
9tam utpatantaṃ jagrāha keśavo vinayānataḥ
bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī
10sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ
nabhogatau yathā rājaṃś candrasūryau dinakṣaye
11uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ
ātmavṛddhir mitravṛddhir mitramitrodayas tathā
viparītaṃ dviṣatsv etat ṣaḍvidhā vṛddhir ātmanaḥ
12ātmany api ca mitreṣu viparītaṃ yadā bhavet
tadā vidyān manojyānim āśu śāntikaro bhavet
13asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ
svakāḥ pitṛṣvasuḥ putrās te parair nikṛtā bhṛśam
14pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha
suyodhanasya gadayā bhaṅktāsmy ūrū mahāhave
iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale
15maitreyeṇābhiśaptaś ca pūrvam eva maharṣiṇā
ūrū bhetsyati te bhīmo gadayeti paraṃtapa
ato doṣaṃ na paśyāmi mā krudhas tvaṃ pralambahan
16yaunair hārdaiś ca saṃbandhaiḥ saṃbaddhāḥ smeha pāṇḍavaiḥ
teṣāṃ vṛddhyābhivṛddhir no mā krudhaḥ puruṣarṣabha
17rāma uvāca
17dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati
arthaś cātyarthalubdhasya kāmaś cātiprasaṅginaḥ
18dharmārthau dharmakāmau ca kāmārthau cāpy apīḍayan
dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute
19tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt
bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām
20vāsudeva uvāca
20aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ
bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ
21prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca
ānṛṇyaṃ yātu vairasya pratijñāyāś ca pāṇḍavaḥ
22saṃjaya uvāca
22dharmacchalam api śrutvā keśavāt sa viśāṃ pate
naiva prītamanā rāmo vacanaṃ prāha saṃsadi
23hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam
jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ
24duryodhano 'pi dharmātmā gatiṃ yāsyati śāśvatīm
ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ
25yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca
hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ
26ity uktvā ratham āsthāya rauhiṇeyaḥ pratāpavān
śvetābhraśikharākāraḥ prayayau dvārakāṃ prati
27pāñcālāś ca savārṣṇeyāḥ pāṇḍavāś ca viśāṃ pate
rāme dvāravatīṃ yāte nātipramanaso 'bhavan
28tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham
śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam
29dharmarāja kimarthaṃ tvam adharmam anumanyase
hatabandhor yad etasya patitasya vicetasaḥ
30duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā
upaprekṣasi kasmāt tvaṃ dharmajñaḥ san narādhipa
31yudhiṣṭhira uvāca
31na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ
padā mūrdhny aspṛśat krodhān na ca hṛṣye kulakṣaye
32nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam
bahūni paruṣāṇy uktvā vanaṃ prasthāpitāḥ sma ha
33bhīmasenasya tad duḥkham atīva hṛdi vartate
iti saṃcintya vārṣṇeya mayaitat samupekṣitam
34tasmād dhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam
labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte
35saṃjaya uvāca
35ity ukte dharmarājena vāsudevo 'bravīd idam
kāmam astv evam iti vai kṛcchrād yadukulodvahaḥ
36ity ukto vāsudevena bhīmapriyahitaiṣiṇā
anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi
37bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ
abhivādyāgrataḥ sthitvā saṃprahṛṣṭaḥ kṛtāñjaliḥ
38provāca sumahātejā dharmarājaṃ yudhiṣṭhiram
harṣād utphullanayano jitakāśī viśāṃ pate
39tavādya pṛthivī rājan kṣemā nihatakaṇṭakā
tāṃ praśādhi mahārāja svadharmam anupālayan
40yas tu kartāsya vairasya nikṛtyā nikṛtipriyaḥ
so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate
41duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ
rādheyaḥ śakuniś cāpi nihatās tava śatravaḥ
42seyaṃ ratnasamākīrṇā mahī savanaparvatā
upāvṛttā mahārāja tvām adya nihatadviṣam
43yudhiṣṭhira uvāca
43gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ
kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā
44diṣṭyā gatas tvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ
diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ