Book 9 Chapter 58
1saṃjaya uvāca
1taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam
prahṛṣṭamanasaḥ sarve babhūvus tatra pāṇḍavāḥ
2unmattam iva mātaṅgaṃ siṃhena vinipātitam
dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ
3tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān
patitaṃ kauravendraṃ tam upagamyedam abravīt
4gaur gaur iti purā manda draupadīm ekavāsasam
yat sabhāyāṃ hasann asmāṃs tadā vadasi durmate
tasyāvahāsasya phalam adya tvaṃ samavāpnuhi
5evam uktvā sa vāmena padā maulim upāspṛśat
śiraś ca rājasiṃhasya pādena samaloḍayat
6tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ
punar evābravīd vākyaṃ yat tac chṛṇu narādhipa
7ye 'smān puro 'panṛtyanta punar gaur iti gaur iti
tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti
8nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā
svabāhubalam āśritya prabādhāmo vayaṃ ripūn
9so 'vāpya vairasya parasya pāraṃ; vṛkodaraḥ prāha śanaiḥ prahasya
yudhiṣṭhiraṃ keśavasṛñjayāṃś ca; dhanaṃjayaṃ mādravatīsutau ca
10rajasvalāṃ draupadīm ānayan ye; ye cāpy akurvanta sadasy avastrām
tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān; raṇe hatāṃs tapasā yājñasenyāḥ
11 ye naḥ purā ṣaṇḍhatilān avocan; krūrā rājño dhṛtarāṣṭrasya putrāḥ
te no hatāḥ sagaṇāḥ sānubandhāḥ; kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ
12punaś ca rājñaḥ patitasya bhūmau; sa tāṃ gadāṃ skandhagatāṃ nirīkṣya
vāmena pādena śiraḥ pramṛdya; duryodhanaṃ naikṛtikety avocat
13hṛṣṭena rājan kurupārthivasya; kṣudrātmanā bhīmasenena pādam
dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan; dharmātmānaḥ somakānāṃ prabarhāḥ
14tava putraṃ tathā hatvā katthamānaṃ vṛkodaram
nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam
15mā śiro 'sya padā mardīr mā dharmas te 'tyagān mahān
rājā jñātir hataś cāyaṃ naitan nyāyyaṃ tavānagha
16vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ
utsannapiṇḍo bhrātā ca naitan nyāyyaṃ kṛtaṃ tvayā
17dhārmiko bhīmaseno 'sāv ity āhus tvāṃ purā janāḥ
sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi
18dṛṣṭvā duryodhanaṃ rājā kuntīputras tathāgatam
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
19nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā
yad vayaṃ tvāṃ jighāṃsāmas tvaṃ cāsmān kurusattama
20ātmano hy aparādhena mahad vyasanam īdṛśam
prāptavān asi yal lobhān madād bālyāc ca bhārata
21ghātayitvā vayasyāṃś ca bhrātṝn atha pitṝṃs tathā
putrān pautrāṃs tathācāryāṃs tato 'si nidhanaṃ gataḥ
22tavāparādhād asmābhir bhrātaras te mahārathāḥ
nihatā jñātayaś cānye diṣṭaṃ manye duratyayam
23snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya vihvalāḥ
garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ
24evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ
vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ