Book 9 Chapter 57
1saṃjaya uvāca
1samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ
athābravīd arjunas tu vāsudevaṃ yaśasvinam
2anayor vīrayor yuddhe ko jyāyān bhavato mataḥ
kasya vā ko guṇo bhūyān etad vada janārdana
3vāsudeva uvāca
3upadeśo 'nayos tulyo bhīmas tu balavattaraḥ
kṛtayatnataras tv eṣa dhārtarāṣṭro vṛkodarāt
4bhīmasenas tu dharmeṇa yudhyamāno na jeṣyati
anyāyena tu yudhyan vai hanyād eṣa suyodhanam
5māyayā nirjitā devair asurā iti naḥ śrutam
virocanaś ca śakreṇa māyayā nirjitaḥ sakhe
māyayā cākṣipat tejo vṛtrasya balasūdanaḥ
6pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya
ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam
7so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ
māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu
8yady eṣa balam āsthāya nyāyena prahariṣyati
viṣamasthas tato rājā bhaviṣyati yudhiṣṭhiraḥ
9punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me
dharmarājāparādhena bhayaṃ naḥ punarāgatam
10kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn
jayaḥ prāpto yaśaś cāgryaṃ vairaṃ ca pratiyātitam
tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ
11abuddhir eṣā mahatī dharmarājasya pāṇḍava
yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam
suyodhanaḥ kṛtī vīra ekāyanagatas tathā
12api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ
ślokas tattvārthasahitas tan me nigadataḥ śṛṇu
13punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām
bhetavyam ariśeṣāṇām ekāyanagatā hi te
14suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam
parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane
15ko nv eṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet
api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ
16yas trayodaśavarṣāṇi gadayā kṛtaniśramaḥ
caraty ūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā
17evaṃ cen na mahābāhur anyāyena haniṣyati
eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati
18dhanaṃjayas tu śrutvaitat keśavasya mahātmanaḥ
prekṣato bhīmasenasya hastenorum atāḍayat
19gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe
maṇḍalāni vicitrāṇi yamakānītarāṇi ca
20dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca
vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva
21tathaiva tava putro 'pi gadāmārgaviśāradaḥ
vyacaral laghu citraṃ ca bhīmasenajighāṃsayā
22ādhunvantau gade ghore candanāgarurūṣite
vairasyāntaṃ parīpsantau raṇe kruddhāv ivāntakau
23anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau
yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau
24maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ
gadāsaṃpātajās tatra prajajñuḥ pāvakārciṣaḥ
25samaṃ praharatos tatra śūrayor balinor mṛdhe
kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ
26tayoḥ praharatos tulyaṃ mattakuñjarayor iva
gadānirghātasaṃhrādaḥ prahārāṇām ajāyata
27tasmiṃs tadā saṃprahāre dāruṇe saṃkule bhṛśam
ubhāv api pariśrāntau yudhyamānāv ariṃdamau
28tau muhūrtaṃ samāśvasya punar eva paraṃtapau
abhyahārayatāṃ kruddhau pragṛhya mahatī gade
29tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam
gadānipātai rājendra takṣator vai parasparam
30vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau
anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāv iva
31jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau
dadṛśāte himavati puṣpitāv iva kiṃśukau
32duryodhanena pārthas tu vivare saṃpradarśite
īṣad utsmayamānas tu sahasā prasasāra ha
33tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ
avākṣipad gadāṃ tasmai vegena mahatā balī
34avakṣepaṃ tu taṃ dṛṣṭvā putras tava viśāṃ pate
apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi
35mokṣayitvā prahāraṃ taṃ sutas tava sa saṃbhramāt
bhīmasenaṃ ca gadayā prāharat kurusattamaḥ
36tasya viṣyandamānena rudhireṇāmitaujasaḥ
prahāragurupātāc ca mūrcheva samajāyata
37duryodhanas taṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe
dhārayām āsa bhīmo 'pi śarīram atipīḍitam
38amanyata sthitaṃ hy enaṃ prahariṣyantam āhave
ato na prāharat tasmai punar eva tavātmajaḥ
39tato muhūrtam āśvasya duryodhanam avasthitam
vegenābhyadravad rājan bhīmasenaḥ pratāpavān
40tam āpatantaṃ saṃprekṣya saṃrabdham amitaujasam
mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha
41avasthāne matiṃ kṛtvā putras tava mahāmanāḥ
iyeṣotpatituṃ rājaṃś chalayiṣyan vṛkodaram
42abudhyad bhīmasenas tad rājñas tasya cikīrṣitam
athāsya samabhidrutya samutkramya ca siṃhavat
43sṛtyā vañcayato rājan punar evotpatiṣyataḥ
ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ
44sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā
ūrū duryodhanasyātha babhañja priyadarśanau
45sa papāta naravyāghro vasudhām anunādayan
bhagnorur bhīmasenena putras tava mahīpate
46vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca
cacāla pṛthivī cāpi savṛkṣakṣupaparvatā
47tasmin nipatite vīre patyau sarvamahīkṣitām
mahāsvanā punar dīptā sanirghātā bhayaṃkarī
papāta colkā mahatī patite pṛthivīpatau
48tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata
vavarṣa maghavāṃs tatra tava putre nipātite
49yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca
antarikṣe mahānādaḥ śrūyate bharatarṣabha
50tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām
jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam
51ye tatra vājinaḥ śeṣā gajāś ca manujaiḥ saha
mumucus te mahānādaṃ tava putre nipātite
52bherīśaṅkhamṛdaṅgānām abhavac ca svano mahān
antarbhūmigataś caiva tava putre nipātite
53bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ
nṛtyadbhir bhayadair vyāptā diśas tatrābhavan nṛpa
54dhvajavanto 'stravantaś ca śastravantas tathaiva ca
prākampanta tato rājaṃs tava putre nipātite
55hradāḥ kūpāś ca rudhiram udvemur nṛpasattama
nadyaś ca sumahāvegāḥ pratisrotovahābhavan
56pulliṅgā iva nāryas tu strīliṅgāḥ puruṣābhavan
duryodhane tadā rājan patite tanaye tava
57dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha
āvignamanasaḥ sarve babhūvur bharatarṣabha
58yayur devā yathākāmaṃ gandharvāpsarasas tathā
kathayanto 'dbhutaṃ yuddhaṃ sutayos tava bhārata
59tathaiva siddhā rājendra tathā vātikacāraṇāḥ
narasiṃhau praśaṃsantau viprajagmur yathāgatam