Book 9 Chapter 55
1vaiśaṃpāyana uvāca
1tato vāgyuddham abhavat tumulaṃ janamejaya
yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam
2dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī
ekādaśacamūbhartā yatra putro mamābhibhūḥ
3ājñāpya sarvān nṛpatīn bhuktvā cemāṃ vasuṃdharām
gadām ādāya vegena padātiḥ prasthito raṇam
4bhūtvā hi jagato nātho hy anātha iva me sutaḥ
gadām udyamya yo yāti kim anyad bhāgadheyataḥ
5aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya
evam uktvā sa duḥkhārto virarāma janādhipaḥ
6saṃjaya uvāca
6sa meghaninado harṣād vinadann iva govṛṣaḥ
ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān
7bhīmam āhvayamāne tu kururāje mahātmani
prādurāsan sughorāṇi rūpāṇi vividhāny uta
8vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca
babhūvuś ca diśaḥ sarvās timireṇa samāvṛtāḥ
9mahāsvanāḥ sanirghātās tumulā romaharṣaṇāḥ
petus tatholkāḥ śataśaḥ sphoṭayantyo nabhastalam
10rāhuś cāgrasad ādityam aparvaṇi viśāṃ pate
cakampe ca mahākampaṃ pṛthivī savanadrumā
11rūkṣāś ca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ
girīṇāṃ śikharāṇy eva nyapatanta mahītale
12mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa
dīptāḥ śivāś cāpy anadan ghorarūpāḥ sudāruṇāḥ
13nirghātāś ca mahāghorā babhūvū romaharṣaṇāḥ
dīptāyāṃ diśi rājendra mṛgāś cāśubhavādinaḥ
14udapānagatāś cāpo vyavardhanta samantataḥ
aśarīrā mahānādāḥ śrūyante sma tadā nṛpa
15evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ
uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram
16naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ
adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram
suyodhane kauravendre khāṇḍave pāvako yathā
17śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam
nihatya gadayā pāpam imaṃ kurukulādhamam
18adya kīrtimayīṃ mālāṃ pratimokṣyāmy ahaṃ tvayi
hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani
19adyāsya śatadhā dehaṃ bhinadmi gadayānayā
nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam
20sarpotsargasya śayane viṣadānasya bhojane
pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani
21sabhāyām avahāsasya sarvasvaharaṇasya ca
varṣam ajñātavāsasya vanavāsasya cānagha
22adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama
ekāhnā vinihatyemaṃ bhaviṣyāmy ātmano 'nṛṇaḥ
23adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ
samāptaṃ bharataśreṣṭha mātāpitroś ca darśanam
24adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ
prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale
25rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam
smariṣyaty aśubhaṃ karma yat tac chakunibuddhijam
26ity uktvā rājaśārdūla gadām ādāya vīryavān
avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan
27tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha
28rājñaś ca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ
smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate
29draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā
dyūte ca vañcito rājā yat tvayā saubalena ca
30vane duḥkhaṃ ca yat prāptam asmābhis tvatkṛtaṃ mahat
virāṭanagare caiva yonyantaragatair iva
tat sarvaṃ yātayāmy adya diṣṭyā dṛṣṭo 'si durmate
31tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān
gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā
32hato droṇaś ca karṇaś ca tathā śalyaḥ pratāpavān
vairāgner ādikartā ca śakuniḥ saubalo hataḥ
33prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ
bhrātaras te hatāḥ sarve śūrā vikrāntayodhinaḥ
34ete cānye ca bahavo nihatās tvatkṛte nṛpāḥ
tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ
35ity evam uccai rājendra bhāṣamāṇaṃ vṛkodaram
uvāca vītabhī rājan putras te satyavikramaḥ
36kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara
adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama
37naiva duryodhanaḥ kṣudra kena cit tvadvidhena vai
śakyas trāsayituṃ vācā yathānyaḥ prākṛto naraḥ
38cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama
tvayā saha gadāyuddhaṃ tridaśair upapāditam
39kiṃ vācā bahunoktena katthitena ca durmate
vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ
40tasya tad vacanaṃ śrutvā sarva evābhyapūjayan
rājānaḥ somakāś caiva ye tatrāsan samāgatāḥ
41tataḥ saṃpūjitaḥ sarvaiḥ saṃprahṛṣṭatanūruhaḥ
bhūyo dhīraṃ manaś cakre yuddhāya kurunandanaḥ
42taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ
bhūyaḥ saṃharṣayāṃ cakrur duryodhanam amarṣaṇam
43taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ
abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ
44bṛṃhanti kuñjarās tatra hayā heṣanti cāsakṛt
śastrāṇi cāpy adīpyanta pāṇḍavānāṃ jayaiṣiṇām