Book 9 Chapter 53
1vaiśaṃpāyana uvāca
1kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃś ca sātvataḥ
āśramaṃ sumahad divyam agamaj janamejaya
2madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam
ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam
3taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam
papraccha tān ṛṣīn sarvān kasyāśramavaras tv ayam
4te tu sarve mahātmānam ūcū rājan halāyudham
śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ
5atra viṣṇuḥ purā devas taptavāṃs tapa uttamam
atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ
6atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī
yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī
7babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ
sutā dhṛtavratā sādhvī niyatā brahmacāriṇī
8sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam
bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā
gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ
9abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ
ṛṣīṃs tān abhivādyātha pārśve himavato 'cyutaḥ
skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam
10nātidūraṃ tato gatvā nagaṃ tāladhvajo balī
puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ
11prabhavaṃ ca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ
saṃprāptaḥ kārapacanaṃ tīrthapravaram uttamam
12halāyudhas tatra cāpi dattvā dānaṃ mahābalaḥ
āplutaḥ salile śīte tasmāc cāpi jagāma ha
āśramaṃ paramaprīto mitrasya varuṇasya ca
13indro 'gnir aryamā caiva yatra prāk prītim āpnuvan
taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha
14snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca
ṛṣibhiś caiva siddhaiś ca sahito vai mahābalaḥ
upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ
15tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ
ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ
16jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ
hemadaṇḍadharo rājan kamaṇḍaludharas tathā
17kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām
nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ
18prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ
taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ
19pratyutthāya tu te sarve pūjayitvā yatavratam
devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati
20tato 'syākathayad rājan nāradaḥ sarvadharmavit
sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam
21tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā
kim avasthaṃ tu tat kṣatraṃ ye ca tatrābhavan nṛpāḥ
22śrutam etan mayā pūrvaṃ sarvam eva tapodhana
vistaraśravaṇe jātaṃ kautūhalam atīva me
23nārada uvāca
23pūrvam eva hato bhīṣmo droṇaḥ sindhupatis tathā
hato vaikartanaḥ karṇaḥ putrāś cāsya mahārathāḥ
24bhūriśravā rauhiṇeya madrarājaś ca vīryavān
ete cānye ca bahavas tatra tatra mahābalāḥ
25priyān prāṇān parityajya priyārthaṃ kauravasya vai
rājāno rājaputrāś ca samareṣv anivartinaḥ
26ahatāṃs tu mahābāho śṛṇu me tatra mādhava
dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaś ca vīryavān
aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ
27duryodhano hate sainye pradruteṣu kṛpādiṣu
hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ
28śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā
pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan
29sa tudyamāno balavān vāgbhī rāma samantataḥ
utthitaḥ prāg ghradād vīraḥ pragṛhya mahatīṃ gadām
30sa cāpy upagato yuddhaṃ bhīmena saha sāṃpratam
bhaviṣyati ca tat sadyas tayo rāma sudāruṇam
31yadi kautūhalaṃ te 'sti vraja mādhava mā ciram
paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase
32vaiśaṃpāyana uvāca
32nāradasya vacaḥ śrutvā tān abhyarcya dvijarṣabhān
sarvān visarjayām āsa ye tenābhyāgatāḥ saha
gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ
33so 'vatīryācalaśreṣṭhāt plakṣaprasravaṇāc chubhāt
tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat
viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ
34sarasvatīvāsasamā kuto ratiḥ; sarasvatīvāsasamāḥ kuto guṇāḥ
sarasvatīṃ prāpya divaṃ gatā janāḥ; sadā smariṣyanti nadīṃ sarasvatīm
35sarasvatī sarvanadīṣu puṇyā; sarasvatī lokasukhāvahā sadā
sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ; sadā na śocanti paratra ceha ca
36tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm
hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ
37sa śīghragāminā tena rathena yadupuṃgavaḥ
didṛkṣur abhisaṃprāptaḥ śiṣyayuddham upasthitam