Book 9 Chapter 49
1vaiśaṃpāyana uvāca
1tasminn eva tu dharmātmā vasati sma tapodhanaḥ
gārhasthyaṃ dharmam āsthāya asito devalaḥ purā
2dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ
karmaṇā manasā vācā samaḥ sarveṣu jantuṣu
3akrodhano mahārāja tulyanindāpriyāpriyaḥ
kāñcane loṣṭake caiva samadarśī mahātapāḥ
4devatāḥ pūjayan nityam atithīṃś ca dvijaiḥ saha
brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ
5tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ
jaigīṣavyo munir dhīmāṃs tasmiṃs tīrthe samāhitaḥ
6devalasyāśrame rājan nyavasat sa mahādyutiḥ
yoganityo mahārāja siddhiṃ prāpto mahātapāḥ
7taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim
devalo darśayann eva naivāyuñjata dharmataḥ
8evaṃ tayor mahārāja dīrghakālo vyatikramat
jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ
9āhārakāle matimān parivrāḍ janamejaya
upātiṣṭhata dharmajño bhaikṣakāle sa devalam
10sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim
gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā
11devalas tu yathāśakti pūjayām āsa bhārata
ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ
12kadā cit tasya nṛpate devalasya mahātmanaḥ
cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim
13samās tu samatikrāntā bahvyaḥ pūjayato mama
na cāyam alaso bhikṣur abhyabhāṣata kiṃ cana
14evaṃ vigaṇayann eva sa jagāma mahodadhim
antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ
15gacchann eva sa dharmātmā samudraṃ saritāṃ patim
jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata
16tataḥ savismayaś cintāṃ jagāmāthāsitaḥ prabhuḥ
kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca
17ity evaṃ cintayām āsa maharṣir asitas tadā
snātvā samudre vidhivac chucir japyaṃ jajāpa ha
18kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha
kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya
19tataḥ sa praviśann eva svam āśramapadaṃ muniḥ
āsīnam āśrame tatra jaigīṣavyam apaśyata
20na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃ cana
kāṣṭhabhūto 'śramapade vasati sma mahātapāḥ
21taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam
praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ
22asito devalo rājaṃś cintayām āsa buddhimān
dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam
23cintayām āsa rājendra tadā sa munisattamaḥ
mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tv ayam
24evaṃ vigaṇayann eva sa munir mantrapāragaḥ
utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate
jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ
25so 'ntarikṣacarān siddhān samapaśyat samāhitān
jaigīṣavyaṃ ca taiḥ siddhaiḥ pūjyamānam apaśyata
26tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ
apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ
27tasmāc ca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata
pitṛlokāc ca taṃ yāntaṃ yāmyaṃ lokam apaśyata
28tasmād api samutpatya somalokam abhiṣṭutam
vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim
29lokān samutpatantaṃ ca śubhān ekāntayājinām
tato 'gnihotriṇāṃ lokāṃs tebhyaś cāpy utpapāta ha
30darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ
tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām
vrajantaṃ lokam amalam apaśyad devapūjitam
31cāturmāsyair bahuvidhair yajante ye tapodhanāḥ
teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām
32agniṣṭutena ca tathā ye yajanti tapodhanāḥ
tat sthānam anusaṃprāptam anvapaśyata devalaḥ
33vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam
āharanti mahāprājñās teṣāṃ lokeṣv apaśyata
34yajante puṇḍarīkeṇa rājasūyena caiva ye
teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ
35aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca
āharanti naraśreṣṭhās teṣāṃ lokeṣv apaśyata
36sarvamedhaṃ ca duṣprāpaṃ tathā sautrāmaṇiṃ ca ye
teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ
37dvādaśāhaiś ca satrair ye yajante vividhair nṛpa
teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ
38mitrāvaruṇayor lokān ādityānāṃ tathaiva ca
salokatām anuprāptam apaśyata tato 'sitaḥ
39rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yac ca bṛhaspateḥ
tāni sarvāṇy atītaṃ ca samapaśyat tato 'sitaḥ
40āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām
lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ
41trīṃl lokān aparān vipram utpatantaṃ svatejasā
pativratānāṃ lokāṃś ca vrajantaṃ so 'nvapaśyata
42tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ
nānvapaśyata yogastham antarhitam ariṃdama
43so 'cintayan mahābhāgo jaigīṣavyasya devalaḥ
prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām
44asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān
prayataḥ prāñjalir bhūtvā dhīras tān brahmasatriṇaḥ
45jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam
etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
46siddhā ūcuḥ
46śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata
jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam
47sa śrutvā vacanaṃ teṣāṃ siddhānāṃ brahmasatriṇām
asito devalas tūrṇam utpapāta papāta ca
48tataḥ siddhās ta ūcur hi devalaṃ punar eva ha
na devala gatis tatra tava gantuṃ tapodhana
brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān
49teṣāṃ tad vacanaṃ śrutvā siddhānāṃ devalaḥ punaḥ
ānupūrvyeṇa lokāṃs tān sarvān avatatāra ha
50svam āśramapadaṃ puṇyam ājagāma pataṃgavat
praviśann eva cāpaśyaj jaigīṣavyaṃ sa devalaḥ
51tato buddhyā vyagaṇayad devalo dharmayuktayā
dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam
52tato 'bravīn mahātmānaṃ jaigīṣavyaṃ sa devalaḥ
vinayāvanato rājann upasarpya mahāmunim
mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham
53tasya tad vacanaṃ śrutvā upadeśaṃ cakāra saḥ
vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ
54saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ
sarvāś cāsya kriyāś cakre vidhidṛṣṭena karmaṇā
55saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha
tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati
56devalas tu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā
diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe
57tatas tu phalamūlāni pavitrāṇi ca bhārata
puṣpāṇy oṣadhayaś caiva rorūyante sahasraśaḥ
58punar no devalaḥ kṣudro nūnaṃ chetsyati durmatiḥ
abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate
59tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ
mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet
60iti niścitya manasā devalo rājasattama
tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat
61evamādīni saṃcintya devalo niścayāt tataḥ
prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata
62tato devāḥ samāgamya bṛhaspatipurogamāḥ
jaigīṣavyaṃ tapaś cāsya praśaṃsanti tapasvinaḥ
63athābravīd ṛṣivaro devān vai nāradas tadā
jaigīṣavye tapo nāsti vismāpayati yo 'sitam
64tam evaṃvādinaṃ dhīraṃ pratyūcus te divaukasaḥ
maivam ity eva śaṃsanto jaigīṣavyaṃ mahāmunim
65tatrāpy upaspṛśya tato mahātmā; dattvā ca vittaṃ halabhṛd dvijebhyaḥ
avāpya dharmaṃ param āryakarmā; jagāma somasya mahat sa tīrtham