Book 9 Chapter 47
1vaiśaṃpāyana uvāca
1tatas tīrthavaraṃ rāmo yayau badarapācanam
tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā
2bharadvājasya duhitā rūpeṇāpratimā bhuvi
srucāvatī nāma vibho kumārī brahmacāriṇī
3tapaś cacāra sātyugraṃ niyamair bahubhir nṛpa
bhartā me devarājaḥ syād iti niścitya bhāminī
4samās tasyā vyatikrāntā bahvyaḥ kurukulodvaha
carantyā niyamāṃs tāṃs tān strībhis tīvrān suduścarān
5tasyās tu tena vṛttena tapasā ca viśāṃ pate
bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ
6ājagāmāśramaṃ tasyās tridaśādhipatiḥ prabhuḥ
āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ
7sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam
ācārair munibhir dṛṣṭaiḥ pūjayām āsa bhārata
8uvāca niyamajñā ca kalyāṇī sā priyaṃvadā
bhagavan muniśārdūla kim ājñāpayasi prabho
9sarvam adya yathāśakti tava dāsyāmi suvrata
śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃ cana
10vrataiś ca niyamaiś caiva tapasā ca tapodhana
śakras toṣayitavyo vai mayā tribhuvaneśvaraḥ
11ity ukto bhagavān devaḥ smayann iva nirīkṣya tām
uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata
12ugraṃ tapaś carasi vai viditā me 'si suvrate
yadartham ayam ārambhas tava kalyāṇi hṛdgataḥ
13tac ca sarvaṃ yathābhūtaṃ bhaviṣyati varānane
tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati
14yāni sthānāni divyāni vibudhānāṃ śubhānane
tapasā tāni prāpyāni tapomūlaṃ mahat sukham
15iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ
devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama
16pacasvaitāni subhage badarāṇi śubhavrate
pacety uktvā sa bhagavāñ jagāma balasūdanaḥ
17āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ
avidūre tatas tasmād āśramāt tīrtha uttame
indratīrthe mahārāja triṣu lokeṣu viśrute
18tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ
badarāṇām apacanaṃ cakāra vibudhādhipaḥ
19tataḥ sa prayatā rājan vāgyatā vigataklamā
tatparā śucisaṃvītā pāvake samadhiśrayat
apacad rājaśārdūla badarāṇi mahāvratā
20tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha
na ca sma tāny apacyanta dinaṃ ca kṣayam abhyagāt
21hutāśanena dagdhaś ca yas tasyāḥ kāṣṭhasaṃcayaḥ
akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat
22pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā
dagdhau dagdhau punaḥ pādāv upāvartayatānaghā
23caraṇau dahyamānau ca nācintayad aninditā
duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā
24atha tat karma dṛṣṭvāsyāḥ prītas tribhuvaneśvaraḥ
tataḥ saṃdarśayām āsa kanyāyai rūpam ātmanaḥ
25uvāca ca suraśreṣṭhas tāṃ kanyāṃ sudṛḍhavratām
prīto 'smi te śubhe bhaktyā tapasā niyamena ca
26tasmād yo 'bhimataḥ kāmaḥ sa te saṃpatsyate śubhe
dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi
27idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati
sarvapāpāpahaṃ subhru nāmnā badarapācanam
vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam
28asmin khalu mahābhāge śubhe tīrthavare purā
tyaktvā saptarṣayo jagmur himavantam arundhatīm
29tatas te vai mahābhāgā gatvā tatra susaṃśitāḥ
vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila
30teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane
anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī
31te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ
arundhaty api kalyāṇī taponityābhavat tadā
32arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām
athāgamat trinayanaḥ suprīto varadas tadā
33brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ
tām abhyetyābravīd devo bhikṣām icchāmy ahaṃ śubhe
34pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā
kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya
tato 'bravīn mahādevaḥ pacasvaitāni suvrate
35ity uktā sāpacat tāni brāhmaṇapriyakāmyayā
adhiśritya samiddhe 'gnau badarāṇi yaśasvinī
36divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā
atītā sā tv anāvṛṣṭir ghorā dvādaśavārṣikī
37anaśnantyāḥ pacantyāś ca śṛṇvantyāś ca kathāḥ śubhāḥ
ahaḥsamaḥ sa tasyās tu kālo 'tītaḥ sudāruṇaḥ
38tatas te munayaḥ prāptāḥ phalāny ādāya parvatāt
tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā
39upasarpasva dharmajñe yathāpūrvam imān ṛṣīn
prīto 'smi tava dharmajñe tapasā niyamena ca
40tataḥ saṃdarśayām āsa svarūpaṃ bhagavān haraḥ
tato 'bravīt tadā tebhyas tasyās tac caritaṃ mahat
41bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam
asyāś ca yat tapo viprā na samaṃ tan mataṃ mama
42anayā hi tapasvinyā tapas taptaṃ suduścaram
anaśnantyā pacantyā ca samā dvādaśa pāritāḥ
43tataḥ provāca bhagavāṃs tām evārundhatīṃ punaḥ
varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi
44sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi
bhagavān yadi me prītas tīrthaṃ syād idam uttamam
siddhadevarṣidayitaṃ nāmnā badarapācanam
45tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ
prāpnuyād upavāsena phalaṃ dvādaśavārṣikam
evam astv iti tāṃ coktvā haro yātas tadā divam
46ṛṣayo vismayaṃ jagmus tāṃ dṛṣṭvā cāpy arundhatīm
aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm
47evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā
yathā tvayā mahābhāge madarthaṃ saṃśitavrate
48viśeṣo hi tvayā bhadre vrate hy asmin samarpitaḥ
tathā cedaṃ dadāmy adya niyamena sutoṣitaḥ
49viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare
arundhatyā varas tasyā yo datto vai mahātmanā
50tasya cāhaṃ prasādena tava kalyāṇi tejasā
pravakṣyāmy aparaṃ bhūyo varam atra yathāvidhi
51yas tv ekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ
sa snātvā prāpsyate lokān dehanyāsāc ca durlabhān
52ity uktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān
srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ
53gate vajradhare rājaṃs tatra varṣaṃ papāta ha
puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām
54nedur dundubhayaś cāpi samantāt sumahāsvanāḥ
mārutaś ca vavau yuktyā puṇyagandho viśāṃ pate
55utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām
tapasogreṇa sā labdhvā tena reme sahācyuta
56janamejaya uvāca
56kā tasyā bhagavan mātā kva saṃvṛddhā ca śobhanā
śrotum icchāmy ahaṃ brahman paraṃ kautūhalaṃ hi me
57vaiśaṃpāyana uvāca
57bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ
dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām
58sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ
tadāvapat parṇapuṭe tatra sā saṃbhavac chubhā
59tasyās tu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ
nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ
60srucāvatīti dharmātmā tadarṣigaṇasaṃsadi
sa ca tām āśrame nyasya jagāma himavadvanam
61tatrāpy upaspṛśya mahānubhāvo; vasūni dattvā ca mahādvijebhyaḥ
jagāma tīrthaṃ susamāhitātmā; śakrasya vṛṣṇipravaras tadānīm