Book 9 Chapter 46
1janamejaya uvāca
1atyadbhutam idaṃ brahmañ śrutavān asmi tattvataḥ
abhiṣekaṃ kumārasya vistareṇa yathāvidhi
2yac chrutvā pūtam ātmānaṃ vijānāmi tapodhana
prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama
3abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā
śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me
4apāṃ patiḥ kathaṃ hy asminn abhiṣiktaḥ surāsuraiḥ
tan me brūhi mahāprājña kuśalo hy asi sattama
5vaiśaṃpāyana uvāca
5śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham
ādau kṛtayuge tasmin vartamāne yathāvidhi
varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan
6yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā
tathā tvam api sarvāsāṃ saritāṃ vai patir bhava
7vāsaś ca te sadā deva sāgare makarālaye
samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ
8somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ
evam astv iti tān devān varuṇo vākyam abravīt
9samāgamya tataḥ sarve varuṇaṃ sāgarālayam
apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā
10abhiṣicya tato devā varuṇaṃ yādasāṃ patim
jagmuḥ svāny eva sthānāni pūjayitvā jaleśvaram
11abhiṣiktas tato devair varuṇo 'pi mahāyaśāḥ
saritaḥ sāgarāṃś caiva nadāṃś caiva sarāṃsi ca
pālayām āsa vidhinā yathā devāñ śatakratuḥ
12tatas tatrāpy upaspṛśya dattvā ca vividhaṃ vasu
agnitīrthaṃ mahāprājñaḥ sa jagāma pralambahā
naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ
13lokālokavināśe ca prādurbhūte tadānagha
upatasthur mahātmānaṃ sarvalokapitāmaham
14agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe
sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam
15janamejaya uvāca
15kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ
vijñātaś ca kathaṃ devais tan mamācakṣva tattvataḥ
16vaiśaṃpāyana uvāca
16bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān
śamīgarbham athāsādya nanāśa bhagavāṃs tataḥ
17pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ
anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ
18tato 'gnitīrtham āsādya śamīgarbhastham eva hi
dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi
19devāḥ sarve naravyāghra bṛhaspatipurogamāḥ
jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ
punar yathāgataṃ jagmuḥ sarvabhakṣaś ca so 'bhavat
20bhṛgoḥ śāpān mahīpāla yad uktaṃ brahmavādinā
tatrāpy āplutya matimān brahmayoniṃ jagāma ha
21sasarja bhagavān yatra sarvalokapitāmahaḥ
tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā
sasarja cānnāni tathā devatānāṃ yathāvidhi
22tatra snātvā ca dattvā ca vasūni vividhāni ca
kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ
dhanādhipatyaṃ saṃprāpto rājann ailabilaḥ prabhuḥ
23tatrastham eva taṃ rājan dhanāni nidhayas tathā
upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ
gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau
24dadṛśe tatra tat sthānaṃ kaubere kānanottame
purā yatra tapas taptaṃ vipulaṃ sumahātmanā
25yatra rājñā kubereṇa varā labdhāś ca puṣkalāḥ
dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā
26suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram
yatra lebhe mahābāho dhanādhipatir añjasā
27abhiṣiktaś ca tatraiva samāgamya marudgaṇaiḥ
vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam
vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca
28tatrāplutya balo rājan dattvā dāyāṃś ca puṣkalān
jagāma tvarito rāmas tīrthaṃ śvetānulepanaḥ
29niṣevitaṃ sarvasattvair nāmnā badarapācanam
nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham