Book 9 Chapter 45
1vaiśaṃpāyana uvāca
1śṛṇu mātṛgaṇān rājan kumārānucarān imān
kīrtyamānān mayā vīra sapatnagaṇasūdanān
2yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata
yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ
3prabhāvatī viśālākṣī palitā gonasī tathā
śrīmatī bahulā caiva tathaiva bahuputrikā
4apsujātā ca gopālī bṛhadambālikā tathā
jayāvatī mālatikā dhruvaratnā bhayaṃkarī
5vasudāmā sudāmā ca viśokā nandinī tathā
ekacūḍā mahācūḍā cakranemiś ca bhārata
6uttejanī jayatsenā kamalākṣy atha śobhanā
śatruṃjayā tathā caiva krodhanā śalabhī kharī
7mādhavī śubhavaktrā ca tīrthanemiś ca bhārata
gītapriyā ca kalyāṇī kadrulā cāmitāśanā
8meghasvanā bhogavatī subhrūś ca kanakāvatī
alātākṣī vīryavatī vidyujjihvā ca bhārata
9padmāvatī sunakṣatrā kandarā bahuyojanā
saṃtānikā ca kauravya kamalā ca mahābalā
10sudāmā bahudāmā ca suprabhā ca yaśasvinī
nṛtyapriyā ca rājendra śatolūkhalamekhalā
11śataghaṇṭā śatānandā bhaganandā ca bhāminī
vapuṣmatī candraśītā bhadrakālī ca bhārata
12saṃkārikā niṣkuṭikā bhramā catvaravāsinī
sumaṅgalā svastimatī vṛddhikāmā jayapriyā
13dhanadā suprasādā ca bhavadā ca jaleśvarī
eḍī bheḍī sameḍī ca vetālajananī tathā
kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata
14lambasī ketakī caiva citrasenā tathā balā
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
15kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
16manojavā kaṇṭakinī praghasā pūtanā tathā
khaśayā curvyuṭir vāmā krośanātha taḍitprabhā
17maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
subhagā lambinī lambā vasucūḍā vikatthanī
18ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā
pṛthuvaktrā madhurikā madhukumbhā tathaiva ca
19pakṣālikā manthanikā jarāyur jarjarānanā
khyātā dahadahā caiva tathā dhamadhamā nṛpa
20khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā
amocā caiva kauravya tathā lambapayodharā
21veṇuvīṇādharā caiva piṅgākṣī lohamekhalā
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā
22śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā
jaṭālikā kāmacarī dīrghajihvā balotkaṭā
23kāleḍikā vāmanikā mukuṭā caiva bhārata
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa
24ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā
25catuṣpathaniketā ca gokarṇī mahiṣānanā
kharakarṇī mahākarṇī bherīsvanamahāsvanā
26śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā
gaṇā ca sugaṇā caiva tathābhīty atha kāmadā
27catuṣpatharatā caiva bhūtitīrthānyagocarā
paśudā vittadā caiva sukhadā ca mahāyaśāḥ
payodā gomahiṣadā suviṣāṇā ca bhārata
28pratiṣṭhā supratiṣṭhā ca rocamānā surocanā
gokarṇī ca sukarṇī ca sasirā stherikā tathā
ekacakrā megharavā meghamālā virocanā
29etāś cānyāś ca bahavo mātaro bharatarṣabha
kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ
30dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata
saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ
31māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā
nirmāṃsagātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ
32kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha
aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ
33ūrdhvaveṇīdharāś caiva piṅgākṣyo lambamekhalāḥ
lambodaryo lambakarṇās tathā lambapayodharāḥ
34tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāparāḥ
varadāḥ kāmacāriṇyo nityapramuditās tathā
35yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ
vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa
36vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabha
rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā
37parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ
śakravīryopamāś caiva dīptyā vahnisamās tathā
38vṛkṣacatvaravāsinyaś catuṣpathaniketanāḥ
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ
39nānābharaṇadhāriṇyo nānāmālyāmbarās tathā
nānāvicitraveṣāś ca nānābhāṣās tathaiva ca
40ete cānye ca bahavo gaṇāḥ śatrubhayaṃkarāḥ
anujagmur mahātmānaṃ tridaśendrasya saṃmate
41tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ
guhāya rājaśārdūla vināśāya suradviṣām
42mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām
taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha
43dadau paśupatis tasmai sarvabhūtamahācamūm
ugrāṃ nānāpraharaṇāṃ tapovīryabalānvitām
44viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm
umā dadau cārajasī vāsasī sūryasaprabhe
45gaṅgā kamaṇḍaluṃ divyam amṛtodbhavam uttamam
dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ
46garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam
aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham
47pāśaṃ tu varuṇo rājā balavīryasamanvitam
kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ
samareṣu jayaṃ caiva pradadau lokabhāvanaḥ
48senāpatyam anuprāpya skando devagaṇasya ha
śuśubhe jvalito 'rciṣmān dvitīya iva pāvakaḥ
tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ
49sā senā nairṛtī bhīmā saghaṇṭocchritaketanā
sabherīśaṅkhamurajā sāyudhā sapatākinī
śāradī dyaur ivābhāti jyotirbhir upaśobhitā
50tato devanikāyās te bhūtasenāgaṇās tathā
vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān
51paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān
āḍambarān gomukhāṃś ca ḍiṇḍimāṃś ca mahāsvanān
52tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ
jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ
53tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau
ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ
54pratigṛhya varaṃ devās tasmād vibudhasattamāt
prītātmāno mahātmāno menire nihatān ripūn
55sarveṣāṃ bhūtasaṃghānāṃ harṣān nādaḥ samutthitaḥ
apūrayata lokāṃs trīn vare datte mahātmanā
56sa niryayau mahāseno mahatyā senayā vṛtaḥ
vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām
57vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ
mahāsenasya sainyānām agre jagmur narādhipa
58sa tayā bhīmayā devaḥ śūlamudgarahastayā
gadāmusalanārācaśaktitomarahastayā
dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
59taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā
vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ
abhyadravanta devās tān vividhāyudhapāṇayaḥ
60dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ
śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat
ādadhac cātmanas tejo haviṣeddha ivānalaḥ
61abhyasyamāne śaktyastre skandenāmitatejasā
ulkājvālā mahārāja papāta vasudhātale
62saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau
yathāntakālasamaye sughorāḥ syus tathā nṛpa
63kṣiptā hy ekā tathā śaktiḥ sughorānalasūnunā
tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha
64sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ
daityendraṃ tārakaṃ nāma mahābalaparākramam
vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa
65mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān
tripādaṃ cāyutaśatair jaghāna daśabhir vṛtam
66hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ
jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ
67tatrākurvanta vipulaṃ nādaṃ vadhyatsu śatruṣu
kumārānucarā rājan pūrayanto diśo daśa
68śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ
dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare
69patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ
ke cid ghaṇṭāravatrastā nipetur vasudhātale
ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ
70evaṃ suradviṣo 'nekān balavān ātatāyinaḥ
jaghāna samare vīraḥ kārttikeyo mahābalaḥ
71bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ
krauñcaṃ parvatam āsādya devasaṃghān abādhata
72tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ
sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān
73tataḥ krauñcaṃ mahāmanyuḥ krauñcanādanināditam
śaktyā bibheda bhagavān kārttikeyo 'gnidattayā
74saśālaskandhasaralaṃ trastavānaravāraṇam
pulinatrastavihagaṃ viniṣpatitapannagam
75golāṅgūlarkṣasaṃghaiś ca dravadbhir anunāditam
kuraṅgagatinirghoṣam udbhrāntasṛmarācitam
76viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ
śocyām api daśāṃ prāpto rarājaiva sa parvataḥ
77vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ
kiṃnarāś ca samudvignāḥ śaktipātaravoddhatāḥ
78tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ
pradīptāt parvataśreṣṭhād vicitrābharaṇasrajaḥ
79tān nijaghnur atikramya kumārānucarā mṛdhe
bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā
80bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā
śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
81evaṃprabhāvo bhagavān ato bhūyaś ca pāvakiḥ
krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ
82tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ
sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha
83tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata
mumucur devayoṣāś ca puṣpavarṣam anuttamam
84divyagandham upādāya vavau puṇyaś ca mārutaḥ
gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ
85ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum
sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam
86ke cin maheśvarasutaṃ ke cit putraṃ vibhāvasoḥ
umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta
87ekadhā ca dvidhā caiva caturdhā ca mahābalam
yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ
88etat te kathitaṃ rājan kārttikeyābhiṣecanam
śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām
89babhūva tīrthapravaraṃ hateṣu suraśatruṣu
kumāreṇa mahārāja triviṣṭapam ivāparam
90aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak
tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ
91evaṃ sa bhagavāṃs tasmiṃs tīrthe daityakulāntakaḥ
abhiṣikto mahārāja devasenāpatiḥ suraiḥ
92aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ
abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha
93tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī
brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca
94uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā
pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī
hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ
95etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ