Book 9 Chapter 43
1janamejaya uvāca
1sarasvatyāḥ prabhāvo 'yam uktas te dvijasattama
kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi
2yasmin kāle ca deśe ca yathā ca vadatāṃ vara
yaiś cābhiṣikto bhagavān vidhinā yena ca prabhuḥ
3skando yathā ca daityānām akarot kadanaṃ mahat
tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me
4vaiśaṃpāyana uvāca
4kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava
harṣam utpādayaty etad vaco me janamejaya
5hanta te kathayiṣyāmi śṛṇvānasya janādhipa
abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ
6tejo māheśvaraṃ skannam agnau prapatitaṃ purā
tat sarvabhakṣo bhagavān nāśakad dagdhum akṣayam
7tenāsīdati tejasvī dīptimān havyavāhanaḥ
na caiva dhārayām āsa garbhaṃ tejomayaṃ tadā
8sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ
garbham āhitavān divyaṃ bhāskaropamatejasam
9atha gaṅgāpi taṃ garbham asahantī vidhāraṇe
utsasarja girau ramye himavaty amarārcite
10sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ
dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ
11śarastambe mahātmānam analātmajam īśvaram
mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ
12tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ
prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā
13taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ
paraṃ vismayam āpannā devyo divyavapurdharāḥ
14yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani
sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama
15vardhatā caiva garbheṇa pṛthivī tena rañjitā
ataś ca sarve saṃvṛttā girayaḥ kāñcanākarāḥ
16kumāraś ca mahāvīryaḥ kārttikeya iti smṛtaḥ
gāṅgeyaḥ pūrvam abhavan mahāyogabalānvitaḥ
17sa devas tapasā caiva vīryeṇa ca samanvitaḥ
vavṛdhe 'tīva rājendra candravat priyadarśanaḥ
18sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ
stūyamānas tadā śete gandharvair munibhis tathā
19tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ
divyavāditranṛttajñāḥ stuvantyaś cārudarśanāḥ
20anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā
dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam
21jātakarmādikās tasya kriyāś cakre bṛhaspatiḥ
vedaś cainaṃ caturmūrtir upatasthe kṛtāñjaliḥ
22dhanurvedaś catuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ
tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā
23sa dadarśa mahāvīryaṃ devadevam umāpatim
śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam
24nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ
vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ
25vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ
vṛṣadaṃśamukhāś cānye gajoṣṭravadanās tathā
26ulūkavadanāḥ ke cid gṛdhragomāyudarśanāḥ
krauñcapārāvatanibhair vadanai rāṅkavair api
27śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā
sadṛśāni vapūṃṣy anye tatra tatra vyadhārayan
28ke cic chailāmbudaprakhyāś cakrālātagadāyudhāḥ
ke cid añjanapuñjābhāḥ ke cic chvetācalaprabhāḥ
29saptamātṛgaṇāś caiva samājagmur viśāṃ pate
sādhyā viśve 'tha maruto vasavaḥ pitaras tathā
30rudrādityās tathā siddhā bhujagā dānavāḥ khagāḥ
brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā
31śakras tathābhyayād draṣṭuṃ kumāravaram acyutam
nāradapramukhāś cāpi devagandharvasattamāḥ
32devarṣayaś ca siddhāś ca bṛhaspatipurogamāḥ
ṛbhavo nāma varadā devānām api devatāḥ
te 'pi tatra samājagmur yāmā dhāmāś ca sarvaśaḥ
33sa tu bālo 'pi bhagavān mahāyogabalānvitaḥ
abhyājagāma deveśaṃ śūlahastaṃ pinākinam
34tam āvrajantam ālakṣya śivasyāsīn manogatam
yugapac chailaputryāś ca gaṅgāyāḥ pāvakasya ca
35kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati
api mām iti sarveṣāṃ teṣām āsīn manogatam
36teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ
yugapad yogam āsthāya sasarja vividhās tanūḥ
37tato 'bhavac caturmūrtiḥ kṣaṇena bhagavān prabhuḥ
skandaḥ śākho viśākhaś ca naigameṣaś ca pṛṣṭhataḥ
38evaṃ sa kṛtvā hy ātmānaṃ caturdhā bhagavān prabhuḥ
yato rudras tataḥ skando jagāmādbhutadarśanaḥ
39viśākhas tu yayau yena devī girivarātmajā
śākho yayau ca bhagavān vāyumūrtir vibhāvasum
naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ
40sarve bhāsvaradehās te catvāraḥ samarūpiṇaḥ
tān samabhyayur avyagrās tad adbhutam ivābhavat
41hāhākāro mahān āsīd devadānavarakṣasām
tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam
42tato rudraś ca devī ca pāvakaś ca pitāmaham
gaṅgayā sahitāḥ sarve praṇipetur jagatpatim
43praṇipatya tatas te tu vidhivad rājapuṃgava
idam ūcur vaco rājan kārttikeyapriyepsayā
44asya bālasya bhagavann ādhipatyaṃ yathepsitam
asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi
45tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ
manasā cintayām āsa kim ayaṃ labhatām iti
46aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām
bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ
47pūrvam evādideśāsau nikāyeṣu mahātmanām
samarthaṃ ca tam aiśvarye mahāmatir amanyata
48tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ
senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata
49sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ
tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ
50tataḥ kumāram ādāya devā brahmapurogamāḥ
abhiṣekārtham ājagmuḥ śailendraṃ sahitās tataḥ
51puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm
samantapañcake yā vai triṣu lokeṣu viśrutā
52tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite
niṣedur devagandharvāḥ sarve saṃpūrṇamānasāḥ