Book 9 Chapter 42
1vaiśaṃpāyana uvāca
1sā śaptā tena kruddhena viśvāmitreṇa dhīmatā
tasmiṃs tīrthavare śubhre śoṇitaṃ samupāvahat
2athājagmus tato rājan rākṣasās tatra bhārata
tatra te śoṇitaṃ sarve pibantaḥ sukham āsate
3tṛptāś ca subhṛśaṃ tena sukhitā vigatajvarāḥ
nṛtyantaś ca hasantaś ca yathā svargajitas tathā
4kasya cit tv atha kālasya ṛṣayaḥ satapodhanāḥ
tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate
5teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ
prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ
prayayur hi tato rājan yena tīrthaṃ hi tat tathā
6athāgamya mahābhāgās tat tīrthaṃ dāruṇaṃ tadā
dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam
pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama
7tān dṛṣṭvā rākṣasān rājan munayaḥ saṃśitavratāḥ
paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire
8te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ
āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan
9kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hy ayam
evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam
10tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī
duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ
11kāraṇaṃ śrutam asmābhiḥ śāpaś caiva śruto 'naghe
kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ
12evam uktvā saricchreṣṭhām ūcus te 'tha parasparam
vimocayāmahe sarve śāpād etāṃ sarasvatīm
13teṣāṃ tu vacanād eva prakṛtisthā sarasvatī
prasannasalilā jajñe yathā pūrvaṃ tathaiva hi
vimuktā ca saricchreṣṭhā vibabhau sā yathā purā
14dṛṣṭvā toyaṃ sarasvatyā munibhis tais tathā kṛtam
kṛtāñjalīs tato rājan rākṣasāḥ kṣudhayārditāḥ
ūcus tān vai munīn sarvān kṛpāyuktān punaḥ punaḥ
15vayaṃ hi kṣudhitāś caiva dharmād dhīnāś ca śāśvatāt
na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ
16yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā
pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ
17evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca
ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ
18ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā
prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ
yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate
19tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ
śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe
20teṣāṃ te munayaḥ śrutvā tuṣṭuvus tāṃ mahānadīm
mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ
21kṣutakīṭāvapannaṃ ca yac cocchiṣṭāśitaṃ bhavet
keśāvapannam ādhūtam ārugṇam api yad bhavet
śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha
22tasmāj jñātvā sadā vidvān etāny annāni varjayet
rākṣasānnam asau bhuṅkte yo bhuṅkte hy annam īdṛśam
23śodhayitvā tatas tīrtham ṛṣayas te tapodhanāḥ
mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan
24maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā
aruṇām ānayām āsa svāṃ tanuṃ puruṣarṣabha
25tasyāṃ te rākṣasāḥ snātvā tanūs tyaktvā divaṃ gatāḥ
aruṇāyāṃ mahārāja brahmahatyāpahā hi sā
26etam artham abhijñāya devarājaḥ śatakratuḥ
tasmiṃs tīrthavare snātvā vimuktaḥ pāpmanā kila
27janamejaya uvāca
27kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān
katham asmiṃś ca tīrthe vai āplutyākalmaṣo 'bhavat
28vaiśaṃpāyana uvāca
28śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara
yathā bibheda samayaṃ namucer vāsavaḥ purā
29namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat
tenendraḥ sakhyam akarot samayaṃ cedam abravīt
30nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani
vadhiṣyāmy asuraśreṣṭha sakhe satyena te śape
31evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ
cicchedāsya śiro rājann apāṃ phenena vāsavaḥ
32tac chiro namuceś chinnaṃ pṛṣṭhataḥ śakram anvayāt
he mitrahan pāpa iti bruvāṇaṃ śakram antikāt
33evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ
pitāmahāya saṃtapta evam arthaṃ nyavedayat
34tam abravīl lokagurur aruṇāyāṃ yathāvidhi
iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā
35ity uktaḥ sa sarasvatyāḥ kuñje vai janamejaya
iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat
36sa muktaḥ pāpmanā tena brahmahatyākṛtena ha
jagāma saṃhṛṣṭamanās tridivaṃ tridaśeśvaraḥ
37śiras tac cāpi namuces tatraivāplutya bhārata
lokān kāmadughān prāptam akṣayān rājasattama
38tatrāpy upaspṛśya balo mahātmā; dattvā ca dānāni pṛthagvidhāni
avāpya dharmaṃ param āryakarmā; jagāma somasya mahat sa tīrtham
39yatrāyajad rājasūyena somaḥ; sākṣāt purā vidhivat pārthivendra
atrir dhīmān vipramukhyo babhūva; hotā yasmin kratumukhye mahātmā
40yasyānte 'bhūt sumahān dānavānāṃ; daiteyānāṃ rākṣasānāṃ ca devaiḥ
sa saṃgrāmas tārakākhyaḥ sutīvro; yatra skandas tārakākhyaṃ jaghāna
41senāpatyaṃ labdhavān devatānāṃ; mahāseno yatra daityāntakartā
sākṣāc cātra nyavasat kārttikeyaḥ; sadā kumāro yatra sa plakṣarājaḥ