Book 9 Chapter 39
1janamejaya uvāca
1katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃs tapaḥ
sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃs tadā
2devāpiś ca kathaṃ brahman viśvāmitraś ca sattama
tan mamācakṣva bhagavan paraṃ kautūhalaṃ hi me
3vaiśaṃpāyana uvāca
3purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ
vasan gurukule nityaṃ nityam adhyayane rataḥ
4tasya rājan gurukule vasato nityam eva ha
samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate
5sa nirviṇṇas tato rājaṃs tapas tepe mahātapāḥ
tato vai tapasā tena prāpya vedān anuttamān
6sa vidvān vedayuktaś ca siddhaś cāpy ṛṣisattamaḥ
tatra tīrthe varān prādāt trīn eva sumahātapāḥ
7asmiṃs tīrthe mahānadyā adyaprabhṛti mānavaḥ
āpluto vājimedhasya phalaṃ prāpnoti puṣkalam
8adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati
api cālpena yatnena phalaṃ prāpsyati puṣkalam
9evam uktvā mahātejā jagāma tridivaṃ muniḥ
evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān
10tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān
devāpiś ca mahārāja brāhmaṇyaṃ prāpatur mahat
11tathā ca kauśikas tāta taponityo jitendriyaḥ
tapasā vai sutaptena brāhmaṇatvam avāptavān
12gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi
tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān
13sa rājā kauśikas tāta mahāyogy abhavat kila
sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ
14dehanyāse manaś cakre tam ūcuḥ praṇatāḥ prajāḥ
na gantavyaṃ mahāprājña trāhi cāsmān mahābhayāt
15evam uktaḥ pratyuvāca tato gādhiḥ prajās tadā
viśvasya jagato goptā bhaviṣyati suto mama
16ity uktvā tu tato gādhir viśvāmitraṃ niveśya ca
jagāma tridivaṃ rājan viśvāmitro 'bhavan nṛpaḥ
na ca śaknoti pṛthivīṃ yatnavān api rakṣitum
17tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam
niryayau nagarāc cāpi caturaṅgabalānvitaḥ
18sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt
tasya te sainikā rājaṃś cakrus tatrānayān bahūn
19tatas tu bhagavān vipro vasiṣṭho 'śramam abhyayāt
dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam
20tasya kruddho mahārāja vasiṣṭho munisattamaḥ
sṛjasva śabarān ghorān iti svāṃ gām uvāca ha
21tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān
te ca tad balam āsādya babhañjuḥ sarvatodiśam
22tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitras tu gādhijaḥ
tapaḥ paraṃ manyamānas tapasy eva mano dadhe
23so 'smiṃs tīrthavare rājan sarasvatyāḥ samāhitaḥ
niyamaiś copavāsaiś ca karśayan deham ātmanaḥ
24jalāhāro vāyubhakṣaḥ parṇāhāraś ca so 'bhavat
tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak
25asakṛt tasya devās tu vratavighnaṃ pracakrire
na cāsya niyamād buddhir apayāti mahātmanaḥ
26tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ
tejasā bhāskarākāro gādhijaḥ samapadyata
27tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ
amanyata mahātejā varado varam asya tat
28sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇas tv iti
tatheti cābravīd brahmā sarvalokapitāmahaḥ
29sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ
vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ
30tasmiṃs tīrthavare rāmaḥ pradāya vividhaṃ vasu
payasvinīs tathā dhenūr yānāni śayanāni ca
31tathā vastrāṇy alaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam
adadān mudito rājan pūjayitvā dvijottamān
32yayau rājaṃs tato rāmo bakasyāśramam antikāt
yatra tepe tapas tīvraṃ dālbhyo baka iti śrutiḥ