Book 9 Chapter 38
1vaiśaṃpāyana uvāca
1uṣitvā tatra rāmas tu saṃpūjyāśramavāsinaḥ
tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ
2dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca
pūjito munisaṃghaiś ca prātar utthāya lāṅgalī
3anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata
prayayau tvarito rāmas tīrthahetor mahābalaḥ
4tata auśanasaṃ tīrtham ājagāma halāyudhaḥ
kapālamocanaṃ nāma yatra mukto mahāmuniḥ
5mahatā śirasā rājan grastajaṅgho mahodaraḥ
rākṣasasya mahārāja rāmakṣiptasya vai purā
6tatra pūrvaṃ tapas taptaṃ kāvyena sumahātmanā
yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ
tatrasthaś cintayām āsa daityadānavavigraham
7tat prāpya ca balo rājaṃs tīrthapravaram uttamam
vidhivad dhi dadau vittaṃ brāhmaṇānāṃ mahātmanām
8janamejaya uvāca
8kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ
muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā
9vaiśaṃpāyana uvāca
9purā vai daṇḍakāraṇye rāghaveṇa mahātmanā
vasatā rājaśārdūla rākṣasās tatra hiṃsitāḥ
10janasthāne śiraś chinnaṃ rākṣasasya durātmanaḥ
kṣureṇa śitadhāreṇa tat papāta mahāvane
11mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā
vane vicarato rājann asthi bhittvāsphurat tadā
12sa tena lagnena tadā dvijātir na śaśāka ha
abhigantuṃ mahāprājñas tīrthāny āyatanāni ca
13sa pūtinā visravatā vedanārto mahāmuniḥ
jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam
14sa gatvā saritaḥ sarvāḥ samudrāṃś ca mahātapāḥ
kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām
15āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān
sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat
16sarasvatyās tīrthavaraṃ khyātam auśanasaṃ tadā
sarvapāpapraśamanaṃ siddhakṣetram anuttamam
17sa tu gatvā tatas tatra tīrtham auśanasaṃ dvijaḥ
tata auśanase tīrthe tasyopaspṛśatas tadā
tacchiraś caraṇaṃ muktvā papātāntarjale tadā
18tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ
ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ
19so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ
kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām
20te śrutvā vacanaṃ tasya tatas tīrthasya mānada
kapālamocanam iti nāma cakruḥ samāgatāḥ
21tatra dattvā bahūn dāyān viprān saṃpūjya mādhavaḥ
jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā
22yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata
brāhmaṇyaṃ labdhavāṃs tatra viśvāmitro mahāmuniḥ
23tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ
jagāma yatra rājendra ruṣaṅgus tanum atyajat
24ruṣaṅgur brāhmaṇo vṛddhas taponityaś ca bhārata
dehanyāse kṛtamanā vicintya bahudhā bahu
25tataḥ sarvān upādāya tanayān vai mahātapāḥ
ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam
26vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ
taṃ vai tīrtham upāninyuḥ sarasvatyās tapodhanam
27sa taiḥ putrais tadā dhīmān ānīto vai sarasvatīm
puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām
28sa tatra vidhinā rājann āplutaḥ sumahātapāḥ
jñātvā tīrthaguṇāṃś caiva prāhedam ṛṣisattamaḥ
suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ
29sarasvaty uttare tīre yas tyajed ātmanas tanum
pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet
30tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ
dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ
31sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ
yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ
tapasā mahatā rājan prāptavān ṛṣisattamaḥ
32sindhudvīpaś ca rājarṣir devāpiś ca mahātapāḥ
brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ
mahātapasvī bhagavān ugratejā mahātapāḥ
33tatrājagāma balavān balabhadraḥ pratāpavān