Book 9 Chapter 34
1janamejaya uvāca
1pūrvam eva yadā rāmas tasmin yuddha upasthite
āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ
2sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava
na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam
3evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ
tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi
4ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ
kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hy asi sattama
5vaiśaṃpāyana uvāca
5upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu
preṣito dhṛtarāṣṭrasya samīpaṃ madhusūdanaḥ
śamaṃ prati mahābāho hitārthaṃ sarvadehinām
6sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca
uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ
na ca tat kṛtavān rājā yathākhyātaṃ hi te purā
7anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ
āgacchata mahābāhur upaplavyaṃ janādhipa
8tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ
akriyāyāṃ naravyāghra pāṇḍavān idam abravīt
9na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ
nirgacchadhvaṃ pāṇḍaveyāḥ puṣyeṇa sahitā mayā
10tato vibhajyamāneṣu baleṣu balināṃ varaḥ
provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ
11teṣām api mahābāho sāhāyyaṃ madhusūdana
kriyatām iti tat kṛṣṇo nāsya cakre vacas tadā
12tato manyuparītātmā jagāma yadunandanaḥ
tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ
maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ
13āśrayām āsa bhojas tu duryodhanam ariṃdamaḥ
yuyudhānena sahito vāsudevas tu pāṇḍavān
14rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ
pāṇḍaveyān puraskṛtya yayāv abhimukhaḥ kurūn
15gacchann eva pathisthas tu rāmaḥ preṣyān uvāca ha
saṃbhārāṃs tīrthayātrāyāṃ sarvopakaraṇāni ca
ānayadhvaṃ dvārakāyā agnīn vai yājakāṃs tathā
16suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ
kuñjarāṃś ca rathāṃś caiva kharoṣṭraṃ vāhanāni ca
kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam
17pratisrotaḥ sarasvatyā gacchadhvaṃ śīghragāminaḥ
ṛtvijaś cānayadhvaṃ vai śataśaś ca dvijarṣabhān
18evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ
tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā
sarasvatīṃ pratisrotaḥ samudrād abhijagmivān
19ṛtvigbhiś ca suhṛdbhiś ca tathānyair dvijasattamaiḥ
rathair gajais tathāśvaiś ca preṣyaiś ca bharatarṣabha
gokharoṣṭraprayuktaiś ca yānaiś ca bahubhir vṛtaḥ
20śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām
tāni yānāni deśeṣu pratīkṣyante sma bhārata
bubhukṣitānām arthāya kḷptam annaṃ samantataḥ
21yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā
tasya tasya tu tatraivam upajahrus tadā nṛpa
22tatra sthitā narā rājan rauhiṇeyasya śāsanāt
bhakṣyapeyasya kurvanti rāśīṃs tatra samantataḥ
23vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca
pūjārthaṃ tatra kḷptāni viprāṇāṃ sukham icchatām
24yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata
tatra tatra tu tasyaiva sarvaṃ kḷptam adṛśyata
25yathāsukhaṃ janaḥ sarvas tiṣṭhate yāti vā tadā
yātukāmasya yānāni pānāni tṛṣitasya ca
26bubhukṣitasya cānnāni svādūni bharatarṣabha
upajahrur narās tatra vastrāṇy ābharaṇāni ca
27sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ
svargopamas tadā vīra narāṇāṃ tatra gacchatām
28nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ
vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ
nānādrumalatopeto nānāratnavibhūṣitaḥ
29tato mahātmā niyame sthitātmā; puṇyeṣu tīrtheṣu vasūni rājan
dadau dvijebhyaḥ kratudakṣiṇāś ca; yadupravīro halabhṛt pratītaḥ
30dogdhrīś ca dhenūś ca sahasraśo vai; suvāsasaḥ kāñcanabaddhaśṛṅgīḥ
hayāṃś ca nānāvidhadeśajātān; yānāni dāsīś ca tathā dvijebhyaḥ
31ratnāni muktāmaṇividrumaṃ ca; śṛṅgīsuvarṇaṃ rajataṃ ca śubhram
ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ; dadau dvijātipravareṣu rāmaḥ
32evaṃ sa vittaṃ pradadau mahātmā; sarasvatītīrthavareṣu bhūri
yayau krameṇāpratimaprabhāvas; tataḥ kurukṣetram udāravṛttaḥ
33janamejaya uvāca
33sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me
phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca
34yathākramaṃ ca bhagavaṃs tīrthānām anupūrvaśaḥ
brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me
35vaiśaṃpāyana uvāca
35tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ
mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ
36pūrvaṃ mahārāja yadupravīra; ṛtviksuhṛdvipragaṇaiś ca sārdham
puṇyaṃ prabhāsaṃ samupājagāma; yatroḍurāḍ yakṣmaṇā kliśyamānaḥ
37vimuktaśāpaḥ punar āpya tejaḥ; sarvaṃ jagad bhāsayate narendra
evaṃ tu tīrthapravaraṃ pṛthivyāṃ; prabhāsanāt tasya tataḥ prabhāsaḥ
38janamejaya uvāca
38kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata
kathaṃ ca tīrthapravare tasmiṃś candro nyamajjata
39katham āplutya tasmiṃs tu punar āpyāyitaḥ śaśī
etan me sarvam ācakṣva vistareṇa mahāmune
40vaiśaṃpāyana uvāca
40dakṣasya tanayā yās tāḥ prādurāsan viśāṃ pate
sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau
41nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata
patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ
42tās tu sarvā viśālākṣyo rūpeṇāpratimā bhuvi
atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā
43tatas tasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ
sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā
44purā hi somo rājendra rohiṇyām avasac ciram
tato 'sya kupitāny āsan nakṣatrāṇi mahātmanaḥ
45tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ
somo vasati nāsmāsu rohiṇīṃ bhajate sadā
46tā vayaṃ sahitāḥ sarvās tvatsakāśe prajeśvara
vatsyāmo niyatāhārās tapaścaraṇatatparāḥ
47śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt
samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet
48tāś ca sarvābravīd dakṣo gacchadhvaṃ somam antikāt
samaṃ vatsyati sarvāsu candramā mama śāsanāt
49visṛṣṭās tās tadā jagmuḥ śītāṃśubhavanaṃ tadā
tathāpi somo bhagavān punar eva mahīpate
rohiṇīṃ nivasaty eva prīyamāṇo muhur muhuḥ
50tatas tāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan
tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame
somo vasati nāsmāsu nākarod vacanaṃ tava
51tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt
samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana
52anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī
rohiṇyā sārdham avasat tatas tāḥ kupitāḥ punaḥ
53gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā
somo vasati nāsmāsu tasmān naḥ śaraṇaṃ bhava
54rohiṇyām eva bhagavan sadā vasati candramāḥ
tasmān nas trāhi sarvā vai yathā naḥ soma āviśet
55tac chrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate
sasarja roṣāt somāya sa coḍupatim āviśat
56sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī
yatnaṃ cāpy akarod rājan mokṣārthaṃ tasya yakṣmaṇaḥ
57iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ
na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata
58kṣīyamāṇe tataḥ some oṣadhyo na prajajñire
nirāsvādarasāḥ sarvā hatavīryāś ca sarvaśaḥ
59oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ
kṛśāś cāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare
60tato devāḥ samāgamya somam ūcur mahīpate
kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate
61kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam
śrutvā tu vacanaṃ tvatto vidhāsyāmas tato vayam
62evam uktaḥ pratyuvāca sarvāṃs tāñ śaśalakṣaṇaḥ
śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ
63devās tasya vacaḥ śrutvā gatvā dakṣam athābruvan
prasīda bhagavan some śāpaś caiṣa nivartyatām
64asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate
kṣayāc caivāsya deveśa prajāś cāpi gatāḥ kṣayam
65vīrudoṣadhayaś caiva bījāni vividhāni ca
tathā vayaṃ lokaguro prasādaṃ kartum arhasi
66evam uktas tadā cintya prāha vākyaṃ prajāpatiḥ
naitac chakyaṃ mama vaco vyāvartayitum anyathā
hetunā tu mahābhāgā nivartiṣyati kena cit
67samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ
sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ
punar vardhiṣyate devās tad vai satyaṃ vaco mama
68māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati
māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama
69sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt
prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha
70amāvāsyāṃ mahātejās tatronmajjan mahādyutiḥ
lokān prabhāsayām āsa śītāṃśutvam avāpa ca
71devāś ca sarve rājendra prabhāsaṃ prāpya puṣkalam
somena sahitā bhūtvā dakṣasya pramukhe 'bhavan
72tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ
somaṃ ca bhagavān prīto bhūyo vacanam abravīt
73māvamaṃsthāḥ striyaḥ putra mā ca viprān kadā cana
gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama
74sa visṛṣṭo mahārāja jagāmātha svam ālayam
prajāś ca muditā bhūtvā bhojane ca yathā purā
75etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ
prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hy abhūt
76amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ
snātvā hy āpyāyate śrīmān prabhāse tīrtha uttame
77ataś cainaṃ prajānanti prabhāsam iti bhūmipa
prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ
78tatas tu camasodbhedam acyutas tv agamad balī
camasodbheda ity evaṃ yaṃ janāḥ kathayanty uta
79tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ
uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā
80udapānam athāgacchat tvarāvān keśavāgrajaḥ
ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam
81snigdhatvād oṣadhīnāṃ ca bhūmeś ca janamejaya
jānanti siddhā rājendra naṣṭām api sarasvatīm