Book 9 Chapter 31
1dhṛtarāṣṭra uvāca
1evaṃ saṃtarjyamānas tu mama putro mahīpatiḥ
prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ
2na hi saṃtarjanā tena śrutapūrvā kadā cana
rājabhāvena mānyaś ca sarvalokasya so 'bhavat
3iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam
prasādād dhriyate yasya pratyakṣaṃ tava saṃjaya
4sa tathā tarjyamānas tu pāṇḍuputrair viśeṣataḥ
vihīnaś ca svakair bhṛtyair nirjane cāvṛto bhṛśam
5śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ
kim abravīt pāṇḍaveyāṃs tan mamācakṣva saṃjaya
6saṃjaya uvāca
6tarjyamānas tadā rājann udakasthas tavātmajaḥ
yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha
7śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ
dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ
8salilāntargato rājā dhunvan hastau punaḥ punaḥ
manaś cakāra yuddhāya rājānaṃ cābhyabhāṣata
9yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ
aham ekaḥ paridyūno viratho hatavāhanaḥ
10āttaśastrai rathagatair bahubhiḥ parivāritaḥ
katham ekaḥ padātiḥ sann aśastro yoddhum utsahe
11ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira
na hy eko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi
12viśeṣato vikavacaḥ śrāntaś cāpaḥ samāśritaḥ
bhṛśaṃ vikṣatagātraś ca śrāntavāhanasainikaḥ
13na me tvatto bhayaṃ rājan na ca pārthād vṛkodarāt
phalgunād vāsudevād vā pāñcālebhyo 'tha vā punaḥ
14yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ
ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe
15dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa
dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmy aham
16aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge
anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā
17adya vaḥ sarathān sāśvān aśastro viratho 'pi san
nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye
tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ
18adyānṛṇyaṃ gamiṣyāmi kṣatriyāṇāṃ yaśasvinām
bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ
19jayadrathasya śūrasya bhagadattasya cobhayoḥ
madrarājasya śalyasya bhūriśravasa eva ca
20putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca
mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca
21ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha
etāvad uktvā vacanaṃ virarāma janādhipaḥ
22yudhiṣṭhira uvāca
22diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana
diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja
23diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram
yas tvam eko hi naḥ sarvān saṃyuge yoddhum icchasi
24eka ekena saṃgamya yat te saṃmatam āyudham
tat tvam ādāya yudhyasva prekṣakās te vayaṃ sthitāḥ
25ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmy aham
hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi
26duryodhana uvāca
26ekaś ced yoddhum ākrande varo 'dya mama dīyate
āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā
27bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate
padātir gadayā saṃkhye sa yudhyatu mayā saha
28vṛttāni rathayuddhāni vicitrāṇi pade pade
idam ekaṃ gadāyuddhaṃ bhavatv adyādbhutaṃ mahat
29annānām api paryāyaṃ kartum icchanti mānavāḥ
yuddhānām api paryāyo bhavatv anumate tava
30gadayā tvāṃ mahābāho vijeṣyāmi sahānujam
pāñcālān sṛñjayāṃś caiva ye cānye tava sainikāḥ
31yudhiṣṭhira uvāca
31uttiṣṭhottiṣṭha gāndhāre māṃ yodhaya suyodhana
eka ekena saṃgamya saṃyuge gadayā balī
32puruṣo bhava gāndhāre yudhyasva susamāhitaḥ
adya te jīvitaṃ nāsti yady api tvaṃ manojavaḥ
33saṃjaya uvāca
33etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ
salilāntargataḥ śvabhre mahānāga iva śvasan
34tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ
vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva
35saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān
adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām
antarjalāt samuttasthau nāgendra iva niḥśvasan
36sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām
udatiṣṭhata putras te pratapan raśmimān iva
37tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām
gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ
38gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam
prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam
sagado bhārato bhāti pratapan bhāskaro yathā
39tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam
menire sarvabhūtāni daṇḍahastam ivāntakam
40vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram
dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa
41tam uttīrṇaṃ tu saṃprekṣya samahṛṣyanta sarvaśaḥ
pāñcālāḥ pāṇḍaveyāś ca te 'nyonyasya talān daduḥ
42avahāsaṃ tu taṃ matvā putro duryodhanas tava
udvṛtya nayane kruddho didhakṣur iva pāṇḍavān
43triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ
pratyuvāca tatas tān vai pāṇḍavān sahakeśavān
44avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ
gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam
45utthitas tu jalāt tasmāt putro duryodhanas tava
atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ
46tasya śoṇitadigdhasya salilena samukṣitam
śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ
47tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ
vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam
48sa meghaninado harṣān nadann iva ca govṛṣaḥ
ājuhāva tataḥ pārthān gadayā yudhi vīryavān
49duryodhana uvāca
49ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira
na hy eko bahubhir nyāyyo vīra yodhayituṃ yudhi
50nyastavarmā viśeṣeṇa śrāntaś cāpsu pariplutaḥ
bhṛśaṃ vikṣatagātraś ca hatavāhanasainikaḥ
51yudhiṣṭhira uvāca
51nābhūd iyaṃ tava prajñā katham evaṃ suyodhana
yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ
52āmuñca kavacaṃ vīra mūrdhajān yamayasva ca
yac cānyad api te nāsti tad apy ādatsva bhārata
imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmy aham
53pañcānāṃ pāṇḍaveyānāṃ yena yoddhum ihecchasi
taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi
ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam
54saṃjaya uvāca
54tatas tava suto rājan varma jagrāha kāñcanam
vicitraṃ ca śirastrāṇaṃ jāmbūnadapariṣkṛtam
55so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt
rarāja rājan putras te kāñcanaḥ śailarāḍ iva
56saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani
abravīt pāṇḍavān sarvān putro duryodhanas tava
57bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā
sahadevena vā yotsye bhīmena nakulena vā
58atha vā phalgunenādya tvayā vā bharatarṣabha
yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire
59aham adya gamiṣyāmi vairasyāntaṃ sudurgamam
gadayā puruṣavyāghra hemapaṭṭavinaddhayā
60gadāyuddhe na me kaś cit sadṛśo 'stīti cintaya
gadayā vo haniṣyāmi sarvān eva samāgatān
gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha