Book 9 Chapter 30
1saṃjaya uvāca
1tatas teṣv apayāteṣu ratheṣu triṣu pāṇḍavāḥ
taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat
2āsādya ca kuruśreṣṭha tadā dvaipāyanahradam
stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam
vāsudevam idaṃ vākyam abravīt kurunandanaḥ
3paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām
viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam
4daivīṃ māyām imāṃ kṛtvā salilāntargato hy ayam
nikṛtyā nikṛtiprajño na me jīvan vimokṣyate
5yady asya samare sāhyaṃ kurute vajrabhṛt svayam
tathāpy enaṃ hataṃ yuddhe loko drakṣyati mādhava
6śrīvāsudeva uvāca
6māyāvina imāṃ māyāṃ māyayā jahi bhārata
māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira
7kriyābhyupāyair bahulair māyām apsu prayojya ha
jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam
8kriyābhyupāyair indreṇa nihatā daityadānavāḥ
kriyābhyupāyair bahubhir balir baddho mahātmanā
9kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ
hiraṇyakaśipuś caiva kriyayaiva niṣūditau
vṛtraś ca nihato rājan kriyayaiva na saṃśayaḥ
10tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ
rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ
kriyayā yogam āsthāya tathā tvam api vikrama
11kriyābhyupāyair nihato mayā rājan purātane
tārakaś ca mahādaityo vipracittiś ca vīryavān
12vātāpir ilvalaś caiva triśirāś ca tathā vibho
sundopasundāv asurau kriyayaiva niṣūditau
13kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho
kriyā balavatī rājan nānyat kiṃ cid yudhiṣṭhira
14daityāś ca dānavāś caiva rākṣasāḥ pārthivās tathā
kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara
15saṃjaya uvāca
15ity ukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ
jalasthaṃ taṃ mahārāja tava putraṃ mahābalam
abhyabhāṣata kaunteyaḥ prahasann iva bhārata
16suyodhana kimartho 'yam ārambho 'psu kṛtas tvayā
sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate
17jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ
uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana
18sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ
yas tvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ
19sarve tvāṃ śūra ity eva janā jalpanti saṃsadi
vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ
20uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ
kauraveyo viśeṣeṇa kule janma ca saṃsmara
21sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ
yuddhād bhītas tatas toyaṃ praviśya pratitiṣṭhasi
22ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ
anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam
23kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ
imān nipatitān dṛṣṭvā putrān bhrātṝn pitṝṃs tathā
24saṃbandhino vayasyāṃś ca mātulān bāndhavāṃs tathā
ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam
25śūramānī na śūras tvaṃ mithyā vadasi bhārata
śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ
26na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃ cana
brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram
27sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ
ghātayitvā sarvasainyaṃ bhrātṝṃś caiva suyodhana
28nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā
kṣatradharmam apāśritya tvadvidhena suyodhana
29yat tat karṇam upāśritya śakuniṃ cāpi saubalam
amartya iva saṃmohāt tvam ātmānaṃ na buddhavān
30tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata
kathaṃ hi tvadvidho mohād rocayeta palāyanam
31kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana
kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat
32kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye
sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata
33asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
atha vā nihato 'smābhir bhūmau svapsyasi bhārata
34eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā
taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha
35duryodhana uvāca
35naitac citraṃ mahārāja yad bhīḥ prāṇinam āviśet
na ca prāṇabhayād bhīto vyapayāto 'smi bhārata
36arathaś cāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ
ekaś cāpy agaṇaḥ saṃkhye pratyāśvāsam arocayam
37na prāṇahetor na bhayān na viṣādād viśāṃ pate
idam ambhaḥ praviṣṭo 'smi śramāt tv idam anuṣṭhitam
38tvaṃ cāśvasihi kaunteya ye cāpy anugatās tava
aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge
39yudhiṣṭhira uvāca
39āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe
tad idānīṃ samuttiṣṭha yudhyasveha suyodhana
40hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi
nihato vā raṇe 'smābhir vīralokam avāpsyasi
41duryodhana uvāca
41yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana
ta ime nihatāḥ sarve bhrātaro me janeśvara
42kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām
nābhyutsahāmy ahaṃ bhoktuṃ vidhavām iva yoṣitam
43adyāpi tv aham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira
bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha
44na tv idānīm ahaṃ manye kāryaṃ yuddhena karhi cit
droṇe karṇe ca saṃśānte nihate ca pitāmahe
45astv idānīm iyaṃ rājan kevalā pṛthivī tava
asahāyo hi ko rājā rājyam icchet praśāsitum
46suhṛdas tādṛśān hitvā putrān bhrātṝn pitṝn api
bhavadbhiś ca hṛte rājye ko nu jīveta mādṛśaḥ
47ahaṃ vanaṃ gamiṣyāmi hy ajinaiḥ prativāsitaḥ
ratir hi nāsti me rājye hatapakṣasya bhārata
48hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā
eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ
49vanam eva gamiṣyāmi vasāno mṛgacarmaṇī
na hi me nirjitasyāsti jīvite 'dya spṛhā vibho
50gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām
hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham
51yudhiṣṭhira uvāca
51ārtapralāpān mā tāta salilasthaḥ prabhāṣathāḥ
naitan manasi me rājan vāśitaṃ śakuner iva
52yadi cāpi samarthaḥ syās tvaṃ dānāya suyodhana
nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum
53adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām
na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ
54tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham
tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām
55anīśvaraś ca pṛthivīṃ kathaṃ tvaṃ dātum icchasi
tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi
56dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ
vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam
57kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ
abhiyuktas tu ko rājā dātum icched dhi medinīm
58na tvam adya mahīṃ dātum īśaḥ kauravanandana
ācchettuṃ vā balād rājan sa kathaṃ dātum icchasi
māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām
59sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata
tanmātram api no mahyaṃ na dadāti purā bhavān
60sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate
sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim
61evam aiśvaryam āsādya praśāsya pṛthivīm imām
ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām
62tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase
pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase
63asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
atha vā nihato 'smābhir vraja lokān anuttamān
64āvayor jīvato rājan mayi ca tvayi ca dhruvam
saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati
65jīvitaṃ tava duṣprajña mayi saṃprati vartate
jīvayeyaṃ tv ahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ
66dahane hi kṛto yatnas tvayāsmāsu viśeṣataḥ
āśīviṣair viṣaiś cāpi jale cāpi praveśanaiḥ
tvayā vinikṛtā rājan rājyasya haraṇena ca
67etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate
uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati
68saṃjaya uvāca
68evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ
kīrtayanti sma te vīrās tatra tatra janādhipa