Book 9 Chapter 27
1saṃjaya uvāca
1tasmin pravṛtte saṃgrāme naravājigajakṣaye
śakuniḥ saubalo rājan sahadevaṃ samabhyayāt
2tato 'syāpatatas tūrṇaṃ sahadevaḥ pratāpavān
śaraughān preṣayām āsa pataṃgān iva śīghragān
ulūkaś ca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ
3śakunis tu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
sāyakānāṃ navatyā vai sahadevam avākirat
4te śūrāḥ samare rājan samāsādya parasparam
vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ
5teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate
ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ
6tataḥ kruddho raṇe bhīmaḥ sahadevaś ca bhārata
ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau
7tābhyāṃ śaraśataiś channaṃ tad balaṃ tava bhārata
andhakāram ivākāśam abhavat tatra tatra ha
8aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate
tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn
9nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ
varmabhir vinikṛttaiś ca prāsaiś chinnaiś ca māriṣa
saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva
10yodhās tatra mahārāja samāsādya parasparam
vyacaranta raṇe kruddhā vinighnantaḥ parasparam
11udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ
sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ
12bhujaiś chinnair mahārāja nāgarājakaropamaiḥ
sāṅgadaiḥ satanutraiś ca sāsiprāsaparaśvadhaiḥ
13kabandhair utthitaiś chinnair nṛtyadbhiś cāparair yudhi
kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho
14alpāvaśiṣṭe sainye tu kauraveyān mahāhave
prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam
15etasminn antare śūraḥ saubaleyaḥ pratāpavān
prāsena sahadevasya śirasi prāharad bhṛśam
sa vihvalo mahārāja rathopastha upāviśat
16sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān
sarvasainyāni saṃkruddho vārayām āsa bhārata
17nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ
vinirbhidyākaroc caiva siṃhanādam ariṃdama
18tena śabdena vitrastāḥ sarve sahayavāraṇāḥ
prādravan sahasā bhītāḥ śakuneś ca padānugāḥ
19prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
20iha kīrtiṃ samādhāya pretya lokān samaśnute
prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan
21evam uktās tu te rājñā saubalasya padānugāḥ
pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam
22dravadbhis tatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ
kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat
23tāṃs tadāpatato dṛṣṭvā saubalasya padānugān
pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ
24pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate
śakuniṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ
dhanuś ciccheda ca śaraiḥ saubalasya hasann iva
25athānyad dhanur ādāya śakunir yuddhadurmadaḥ
vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ
26ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ
sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe
27taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ
śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃś ca tribhis tribhiḥ
28te hanyamānā bhīmena nārācais tailapāyitaiḥ
sahadevaṃ raṇe kruddhāś chādayañ śaravṛṣṭibhiḥ
parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ
29tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān
ulūkasya mahārāja bhallenāpāharac chiraḥ
30sa jagāma rathād bhūmiṃ sahadevena pātitaḥ
rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi
31putraṃ tu nihataṃ dṛṣṭvā śakunis tatra bhārata
sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran
32cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan
sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ
33tān apāsya śarān muktāñ śarasaṃghaiḥ pratāpavān
sahadevo mahārāja dhanuś ciccheda saṃyuge
34chinne dhanuṣi rājendra śakuniḥ saubalas tadā
pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot
35tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate
dvidhā ciccheda samare saubalasya hasann iva
36asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām
prāhiṇot sahadevāya sā moghā nyapatad bhuvi
37tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām
preṣayām āsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ
38tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ
tridhā ciccheda samare sahadevo hasann iva
39sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā
śīryamāṇā yathā dīptā gaganād vai śatahradā
40śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam
dudruvus tāvakāḥ sarve bhaye jāte sasaubalāḥ
41athotkruṣṭaṃ mahad dhy āsīt pāṇḍavair jitakāśibhiḥ
dhārtarāṣṭrās tataḥ sarve prāyaśo vimukhābhavan
42tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān
śarair anekasāhasrair vārayām āsa saṃyuge
43tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam
āsasāda raṇe yāntaṃ sahadevo 'tha saubalam
44svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa
rathena kāñcanāṅgena sahadevaḥ samabhyayāt
adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ
45sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ
bhṛśam abhyahanat kruddhas tottrair iva mahādvipam
46uvāca cainaṃ medhāvī nigṛhya smārayann iva
kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava
47yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale
phalam adya prapadyasva karmaṇas tasya durmate
48nihatās te durātmāno ye 'smān avahasan purā
duryodhanaḥ kulāṅgāraḥ śiṣṭas tvaṃ tasya mātulaḥ
49adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ
vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā
50evam uktvā mahārāja sahadevo mahābalaḥ
saṃkruddho naraśārdūlo vegenābhijagāma ha
51abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ
vikṛṣya balavac cāpaṃ krodhena prahasann iva
52śakuniṃ daśabhir viddhvā caturbhiś cāsya vājinaḥ
chatraṃ dhvajaṃ dhanuś cāsya chittvā siṃha ivānadat
53chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ
tato viddhaś ca bahubhiḥ sarvamarmasu sāyakaiḥ
54tato bhūyo mahārāja sahadevaḥ pratāpavān
śakuneḥ preṣayām āsa śaravṛṣṭiṃ durāsadām
55tatas tu kruddhaḥ subalasya putro; mādrīsutaṃ sahadevaṃ vimarde
prāsena jāmbūnadabhūṣaṇena; jighāṃsur eko 'bhipapāta śīghram
56mādrīsutas tasya samudyataṃ taṃ; prāsaṃ suvṛttau ca bhujau raṇāgre
bhallais tribhir yugapat saṃcakarta; nanāda coccais tarasājimadhye
57tasyāśukārī susamāhitena; suvarṇapuṅkhena dṛḍhāyasena
bhallena sarvāvaraṇātigena; śiraḥ śarīrāt pramamātha bhūyaḥ
58śareṇa kārtasvarabhūṣitena; divākarābhena susaṃśitena
hṛtottamāṅgo yudhi pāṇḍavena; papāta bhūmau subalasya putraḥ
59sa tacchiro vegavatā śareṇa; suvarṇapuṅkhena śilāśitena
prāverayat kupitaḥ pāṇḍuputro; yat tat kurūṇām anayasya mūlam
60hṛtottamāṅgaṃ śakuniṃ samīkṣya; bhūmau śayānaṃ rudhirārdragātram
yodhās tvadīyā bhayanaṣṭasattvā; diśaḥ prajagmuḥ pragṛhītaśastrāḥ
61vipradrutāḥ śuṣkamukhā visaṃjñā; gāṇḍīvaghoṣeṇa samāhatāś ca
bhayārditā bhagnarathāśvanāgāḥ; padātayaś caiva sadhārtarāṣṭrāḥ
62tato rathāc chakuniṃ pātayitvā; mudānvitā bhārata pāṇḍaveyāḥ
śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ; sakeśavāḥ sainikān harṣayantaḥ
63taṃ cāpi sarve pratipūjayanto; hṛṣṭā bruvāṇāḥ sahadevam ājau
diṣṭyā hato naikṛtiko durātmā; sahātmajo vīra raṇe tvayeti