Book 9 Chapter 26
1saṃjaya uvāca
1duryodhano mahārāja sudarśaś cāpi te sutaḥ
hataśeṣau tadā saṃkhye vājimadhye vyavasthitau
2tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam
uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam
3śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ
gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ
4pariśrāntaś ca nakulaḥ sahadevaś ca bhārata
yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān
5suyodhanam abhityajya traya ete vyavasthitāḥ
kṛpaś ca kṛtavarmā ca drauṇiś caiva mahārathaḥ
6asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ
duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ
7asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ
chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ
8prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ
enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi
9gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama
yāvan na vidravanty ete tāvaj jahi suyodhanam
10yātu kaś cit tu pāñcālyaṃ kṣipram āgamyatām iti
pariśrāntabalas tāta naiṣa mucyeta kilbiṣī
11tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ
jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat
12nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ
dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ
13evam uktaḥ phalgunas tu kṛṣṇaṃ vacanam abravīt
dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada
yāv etāv āsthitau kṛṣṇa tāv adya na bhaviṣyataḥ
14hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ
madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ
15hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca
rathānāṃ tu śate śiṣṭe dve eva tu janārdana
dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ
16aśvatthāmā kṛpaś caiva trigartādhipatis tathā
ulūkaḥ śakuniś caiva kṛtavarmā ca sātvataḥ
17etad balam abhūc cheṣaṃ dhārtarāṣṭrasya mādhava
mokṣo na nūnaṃ kālād dhi vidyate bhuvi kasya cit
18tathā vinihate sainye paśya duryodhanaṃ sthitam
adyāhnā hi mahārājo hatāmitro bhaviṣyati
19na hi me mokṣyate kaś cit pareṣām iti cintaye
ye tv adya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ
tān vai sarvān haniṣyāmi yady api syur amānuṣāḥ
20adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram
apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ
21nikṛtyā vai durācāro yāni ratnāni saubalaḥ
sabhāyām aharad dyūte punas tāny āharāmy aham
22adya tā api vetsyanti sarvā nāgapurastriyaḥ
śrutvā patīṃś ca putrāṃś ca pāṇḍavair nihatān yudhi
23samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati
adya duryodhano dīptāṃ śriyaṃ prāṇāṃś ca tyakṣyati
24nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cen mama
nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam
25mama hy etad aśaktaṃ vai vājivṛndam ariṃdama
soḍhuṃ jyātalanirghoṣaṃ yāhi yāvan nihanmy aham
26evam uktas tu dāśārhaḥ pāṇḍavena yaśasvinā
acodayad dhayān rājan duryodhanabalaṃ prati
27tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ
bhīmaseno 'rjunaś caiva sahadevaś ca māriṣa
prayayuḥ siṃhanādena duryodhanajighāṃsayā
28tān prekṣya sahitān sarvāñ javenodyatakārmukān
saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ
29sudarśanas tava suto bhīmasenaṃ samabhyayāt
suśarmā śakuniś caiva yuyudhāte kirīṭinā
sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt
30tato hy ayatnataḥ kṣipraṃ tava putro janādhipa
prāsena sahadevasya śirasi prāharad bhṛśam
31sopāviśad rathopasthe tava putreṇa tāḍitaḥ
rudhirāplutasarvāṅga āśīviṣa iva śvasan
32pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate
duryodhanaṃ śarais tīkṣṇaiḥ saṃkruddhaḥ samavākirat
33pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ
śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha
34tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ
pātayitvā hayān sarvāṃs trigartānāṃ rathān yayau
35tatas te sahitā bhūtvā trigartānāṃ mahārathāḥ
arjunaṃ vāsudevaṃ ca śaravarṣair avākiran
36satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ
tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ
37śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ
śiraś ciccheda prahasaṃs taptakuṇḍalabhūṣaṇam
38satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ
yathā siṃho vane rājan mṛgaṃ paribubhukṣitaḥ
39taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ
viddhvā tān ahanat sarvān rathān rukmavibhūṣitān
40tatas tu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam
muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati
41tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha
pūrayitvā tato vāhān nyahanat tasya dhanvinaḥ
42tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam
suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva
43sa śaraḥ preṣitas tena krodhadīptena dhanvinā
suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe
44sa gatāsur mahārāja papāta dharaṇītale
nandayan pāṇḍavān sarvān vyathayaṃś cāpi tāvakān
45suśarmāṇaṃ raṇe hatvā putrān asya mahārathān
sapta cāṣṭau ca triṃśac ca sāyakair anayat kṣayam
46tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān
abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ
47bhīmas tu samare kruddhaḥ putraṃ tava janādhipa
sudarśanam adṛśyaṃ taṃ śaraiś cakre hasann iva
48tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat
kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi
49tasmiṃs tu nihate vīre tatas tasya padānugāḥ
parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān
50tatas tu niśitair bāṇais tad anīkaṃ vṛkodaraḥ
indrāśanisamasparśaiḥ samantāt paryavākirat
tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha
51teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ
bhīmasenaṃ samāsādya tato 'yudhyanta bhārata
tāṃs tu sarvāñ śarair ghorair avākirata pāṇḍavaḥ
52tathaiva tāvakā rājan pāṇḍaveyān mahārathān
śaravarṣeṇa mahatā samantāt paryavārayan
53vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha
tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām
54tatra yodhās tadā petuḥ parasparasamāhatāḥ
ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān