Book 9 Chapter 25
1saṃjaya uvāca
1gajānīke hate tasmin pāṇḍuputreṇa bhārata
vadhyamāne bale caiva bhīmasenena saṃyuge
2carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam
daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam
3sametya samare rājan hataśeṣāḥ sutās tava
adṛśyamāne kauravye putre duryodhane tava
sodaryāḥ sahitā bhūtvā bhīmasenam upādravan
4durmarṣaṇo mahārāja jaitro bhūribalo raviḥ
ity ete sahitā bhūtvā tava putrāḥ samantataḥ
bhīmasenam abhidrutya rurudhuḥ sarvatodiśam
5tato bhīmo mahārāja svarathaṃ punar āsthitaḥ
mumoca niśitān bāṇān putrāṇāṃ tava marmasu
6te kīryamāṇā bhīmena putrās tava mahāraṇe
bhīmasenam apāsedhan pravaṇād iva kuñjaram
7tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha
kṣurapreṇa pramathyāśu pātayām āsa bhūtale
8tato 'pareṇa bhallena sarvāvaraṇabhedinā
śrutāntam avadhīd bhīmas tava putraṃ mahārathaḥ
9jayatsenaṃ tato viddhvā nārācena hasann iva
pātayām āsa kauravyaṃ rathopasthād ariṃdamaḥ
sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca
10śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa
śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām
11tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim
trīn etāṃs tribhir ānarchad viṣāgnipratimaiḥ śaraiḥ
12te hatā nyapatan bhūmau syandanebhyo mahārathāḥ
vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ
13tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ
durvimocanam āhatya preṣayām āsa mṛtyave
14sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ
gires tu kūṭajo bhagno māruteneva pādapaḥ
15duṣpradharṣaṃ tataś caiva sujātaṃ ca sutau tava
ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe
tau śilīmukhaviddhāṅgau petatū rathasattamau
16tato yatantam aparam abhivīkṣya sutaṃ tava
bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe
sa papāta hato vāhāt paśyatāṃ sarvadhanvinām
17dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge
amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt
18vikṣipan sumahac cāpaṃ kārtasvaravibhūṣitam
visṛjan sāyakāṃś caiva viṣāgnipratimān bahūn
19sa tu rājan dhanuś chittvā pāṇḍavasya mahāmṛdhe
athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat
20tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ
avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt
21mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam
yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt
22tayos tatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ
samācchannā dharā sarvā khaṃ ca sarvā diśas tathā
23tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ
bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat
24so 'tividdho mahārāja tava putreṇa dhanvinā
bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ
25tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa
sārathiṃ caturaś cāśvān bāṇair ninye yamakṣayam
26virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ
avākirad ameyātmā darśayan pāṇilāghavam
27śrutarvā viratho rājann ādade khaḍgacarmaṇī
athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat
kṣurapreṇa śiraḥ kāyāt pātayām āsa pāṇḍavaḥ
28chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ
papāta kāyaḥ sa rathād vasudhām anunādayan
29tasmin nipatite vīre tāvakā bhayamohitāḥ
abhyadravanta saṃgrāme bhīmasenaṃ yuyutsavaḥ
30tān āpatata evāśu hataśeṣād balārṇavāt
daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān
te tu taṃ vai samāsādya parivavruḥ samantataḥ
31tatas tu saṃvṛto bhīmas tāvakair niśitaiḥ śaraiḥ
pīḍayām āsa tān sarvān sahasrākṣa ivāsurān
32tataḥ pañcaśatān hatvā savarūthān mahārathān
jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi
33hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ
vājināṃ ca śatāny aṣṭau pāṇḍavaḥ sma virājate
34bhīmasenas tu kaunteyo hatvā yuddhe sutāṃs tava
mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho
35taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān
īkṣituṃ notsahante sma tava sainyāni bhārata
36vidrāvya tu kurūn sarvāṃs tāṃś ca hatvā padānugān
dorbhyāṃ śabdaṃ tataś cakre trāsayāno mahādvipān
37hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate
kiṃciccheṣā mahārāja kṛpaṇā samapadyata