Book 9 Chapter 21
1saṃjaya uvāca
1putras tu te mahārāja rathastho rathināṃ varaḥ
durutsaho babhau yuddhe yathā rudraḥ pratāpavān
2tasya bāṇasahasrais tu pracchannā hy abhavan mahī
parāṃś ca siṣice bāṇair dhārābhir iva parvatān
3na ca so 'sti pumān kaś cit pāṇḍavānāṃ mahāhave
hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ
4yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate
sa sa bāṇaiś cito 'bhūd vai putreṇa tava bhārata
5yathā sainyena rajasā samuddhūtena vāhinī
pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ
6bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate
duryodhanena prakṛtāṃ kṣiprahastena dhanvinā
7teṣu yodhasahasreṣu tāvakeṣu pareṣu ca
eko duryodhano hy āsīt pumān iti matir mama
8tatrādbhutam apaśyāma tava putrasya vikramam
yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata
9yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha
bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ
10nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ
saptabhir draupadeyāṃś ca tribhir vivyādha sātyakim
dhanuś ciccheda bhallena sahadevasya māriṣa
11tad apāsya dhanuś chinnaṃ mādrīputraḥ pratāpavān
abhyadhāvata rājānaṃ pragṛhyānyan mahad dhanuḥ
tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ
12nakulaś ca tato vīro rājānaṃ navabhiḥ śaraiḥ
ghorarūpair maheṣvāso vivyādha ca nanāda ca
13sātyakiś cāpi rājānaṃ śareṇānataparvaṇā
draupadeyās trisaptatyā dharmarājaś ca saptabhiḥ
aśītyā bhīmasenaś ca śarai rājānam ārdayat
14samantāt kīryamāṇas tu bāṇasaṃghair mahātmabhiḥ
na cacāla mahārāja sarvasainyasya paśyataḥ
15lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ
ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ
16dhārtarāṣṭrās tu rājendra yātvā tu svalpam antaram
apaśyamānā rājānaṃ paryavartanta daṃśitāḥ
17teṣām āpatatāṃ ghoras tumulaḥ samajāyata
kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi
18samāsādya raṇe te tu rājānam aparājitam
pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ
19bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat
tato bāṇair mahārāja pramuktaiḥ sarvatodiśam
nājñāyanta raṇe vīrā na diśaḥ pradiśas tathā
20tāv ubhau krūrakarmāṇāv ubhau bhārata duḥsahau
ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau
trāsayantau jagat sarvaṃ jyākṣepavihatatvacau
21śakunis tu raṇe vīro yudhiṣṭhiram apīḍayat
tasyāśvāṃś caturo hatvā subalasya suto vibhuḥ
nādaṃ cakāra balavān sarvasainyāni kampayan
22etasminn antare vīraṃ rājānam aparājitam
apovāha rathenājau sahadevaḥ pratāpavān
23athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ
śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ
nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām
24tad yuddham abhavac citraṃ ghorarūpaṃ ca māriṣa
īkṣitṛprītijananaṃ siddhacāraṇasevitam
25ulūkas tu maheṣvāsaṃ nakulaṃ yuddhadurmadam
abhyadravad ameyātmā śaravarṣaiḥ samantataḥ
26tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe
śaravarṣeṇa mahatā samantāt paryavārayat
27tau tatra samare vīrau kulaputrau mahārathau
yodhayantāv apaśyetāṃ parasparakṛtāgasau
28tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam
yodhayañ śuśubhe rājan balaṃ śakra ivāhave
29duryodhano dhanuś chittvā dhṛṣṭadyumnasya saṃyuge
athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ
30dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham
rājānaṃ yodhayām āsa paśyatāṃ sarvadhanvinām
31tayor yuddhaṃ mahac cāsīt saṃgrāme bharatarṣabha
prabhinnayor yathā saktaṃ mattayor varahastinoḥ
32gautamas tu raṇe kruddho draupadeyān mahābalān
vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ
33tasya tair abhavad yuddham indriyair iva dehinaḥ
ghorarūpam asaṃvāryaṃ nirmaryādam atīva ca
34te ca taṃ pīḍayām āsur indriyāṇīva bāliśam
sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave
35evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata
utthāyotthāya hi yathā dehinām indriyair vibho
36narāś caiva naraiḥ sārdhaṃ dantino dantibhis tathā
hayā hayaiḥ samāsaktā rathino rathibhis tathā
saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate
37idaṃ citram idaṃ ghoram idaṃ raudram iti prabho
yuddhāny āsan mahārāja ghorāṇi ca bahūni ca
38te samāsādya samare parasparam ariṃdamāḥ
vivyadhuś caiva jaghnuś ca samāsādya mahāhave
39teṣāṃ śastrasamudbhūtaṃ rajas tīvram adṛśyata
pravātenoddhataṃ rājan dhāvadbhiś cāśvasādibhiḥ
40rathanemisamudbhūtaṃ niḥśvāsaiś cāpi dantinām
rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau
41rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte
saṃchāditābhavad bhūmis te ca śūrā mahārathāḥ
42muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ
vīraśoṇitasiktāyāṃ bhūmau bharatasattama
upāśāmyat tatas tīvraṃ tad rajo ghoradarśanam
43tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata
yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe
varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ
44śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt
mahāveṇuvanasyeva dahyamānasya sarvataḥ