Book 9 Chapter 20
1saṃjaya uvāca
1tasmiṃs tu nihate śūre śālve samitiśobhane
tavābhajyad balaṃ vegād vāteneva mahādrumaḥ
2tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ
dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ
3saṃnivṛttās tu te śūrā dṛṣṭvā sātvatam āhave
śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi
4tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam
5tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha
yad eko vārayām āsa pāṇḍusenāṃ durāsadām
6teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare
siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt
7tena śabdena vitrastān pāñcālān bharatarṣabha
śiner naptā mahābāhur anvapadyata sātyakiḥ
8sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam
saptabhir niśitair bāṇair anayad yamasādanam
9tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān
javenābhyapatad dhīmān hārdikyaḥ śinipuṃgavam
10tau siṃhāv iva nardantau dhanvinau rathināṃ varau
anyonyam abhyadhāvetāṃ śastrapravaradhāriṇau
11pāṇḍavāḥ saha pāñcālair yodhāś cānye nṛpottamāḥ
prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ
12nārācair vatsadantaiś ca vṛṣṇyandhakamahārathau
abhijaghnatur anyonyaṃ prahṛṣṭāv iva kuñjarau
13carantau vividhān mārgān hārdikyaśinipuṃgavau
muhur antardadhāte tau bāṇavṛṣṭyā parasparam
14cāpavegabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ
ākāśe samapaśyāma pataṃgān iva śīghragān
15tam ekaṃ satyakarmāṇam āsādya hṛdikātmajaḥ
avidhyan niśitair bāṇaiś caturbhiś caturo hayān
16sa dīrghabāhuḥ saṃkruddhas tottrārdita iva dvipaḥ
aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ
17tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ
sātyakiṃ tribhir āhatya dhanur ekena cicchide
18nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ
anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ
19tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām
āropya ca mahāvīryo mahābuddhir mahābalaḥ
20amṛṣyamāṇo dhanuṣaś chedanaṃ kṛtavarmaṇā
kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt
21tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ
jaghāna sūtam aśvāṃś ca dhvajaṃ ca kṛtavarmaṇaḥ
22tato rājan maheṣvāsaḥ kṛtavarmā mahārathaḥ
hatāśvasūtaṃ saṃprekṣya rathaṃ hemapariṣkṛtam
23roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa
cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam
24tac chūlaṃ sātvato hy ājau nirbhidya niśitaiḥ śaraiḥ
cūrṇitaṃ pātayām āsa mohayann iva mādhavam
tato 'pareṇa bhallena hṛdy enaṃ samatāḍayat
25sa yuddhe yuyudhānena hatāśvo hatasārathiḥ
kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata
26tasmin sātyakinā vīre dvairathe virathīkṛte
samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam
27putrasya tava cātyarthaṃ viṣādaḥ samapadyata
hatasūte hatāśve ca virathe kṛtavarmaṇi
28hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam
abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam
29tam āropya rathopasthe miṣatāṃ sarvadhanvinām
apovāha mahābāhus tūrṇam āyodhanād api
30śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
31tatpare nāvabudhyanta sainyena rajasāvṛte
tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam
32duryodhanas tu saṃprekṣya bhagnaṃ svabalam antikāt
javenābhyapatat tūrṇaṃ sarvāṃś caiko nyavārayat
33pāṇḍūṃś ca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam
śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ
34kekayān somakāṃś caiva pāñcālāṃś caiva māriṣa
asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat
35atiṣṭhad āhave yattaḥ putras tava mahābalaḥ
yathā yajñe mahān agnir mantrapūtaḥ prakāśayan
36taṃ pare nābhyavartanta martyā mṛtyum ivāhave
athānyaṃ ratham āsthāya hārdikyaḥ samapadyata