Book 9 Chapter 19
1saṃjaya uvāca
1saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ
abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam
2āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam
dṛptam airāvataprakhyam amitragaṇamardanam
3yo 'sau mahābhadrakulaprasūtaḥ; supūjito dhārtarāṣṭreṇa nityam
sukalpitaḥ śāstraviniścayajñaiḥ; sadopavāhyaḥ samareṣu rājan
4tam āsthito rājavaro babhūva; yathodayasthaḥ savitā kṣapānte
sa tena nāgapravareṇa rājann; abhyudyayau pāṇḍusutān samantāt
śitaiḥ pṛṣatkair vidadāra cāpi; mahendravajrapratimaiḥ sughoraiḥ
5tataḥ śarān vai sṛjato mahāraṇe; yodhāṃś ca rājan nayato yamāya
nāsyāntaraṃ dadṛśuḥ sve pare vā; yathā purā vajradharasya daityāḥ
6 te pāṇḍavāḥ somakāḥ sṛñjayāś ca; tam eva nāgaṃ dadṛśuḥ samantāt
sahasraśo vai vicarantam ekaṃ; yathā mahendrasya gajaṃ samīpe
7saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ; parītakalpaṃ vibabhau samantāt
naivāvatasthe samare bhṛśaṃ bhayād; vimardamānaṃ tu parasparaṃ tadā
8tataḥ prabhagnā sahasā mahācamūḥ; sā pāṇḍavī tena narādhipena
diśaś catasraḥ sahasā pradhāvitā; gajendravegaṃ tam apārayantī
9dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ; sarve tvadīyā yudhi yodhamukhyāḥ
apūjayaṃs tatra narādhipaṃ taṃ; dadhmuś ca śaṅkhāñ śaśisaṃnikāśān
10 śrutvā ninādaṃ tv atha kauravāṇāṃ; harṣād vimuktaṃ saha śaṅkhaśabdaiḥ
senāpatiḥ pāṇḍavasṛñjayānāṃ; pāñcālaputro na mamarṣa roṣāt
11tatas tu taṃ vai dviradaṃ mahātmā; pratyudyayau tvaramāṇo jayāya
jambho yathā śakrasamāgame vai; nāgendram airāvaṇam indravāhyam
12tam āpatantaṃ sahasā tu dṛṣṭvā; pāñcālarājaṃ yudhi rājasiṃhaḥ
taṃ vai dvipaṃ preṣayām āsa tūrṇaṃ; vadhāya rājan drupadātmajasya
13sa taṃ dvipaṃ sahasābhyāpatantam; avidhyad arkapratimaiḥ pṛṣatkaiḥ
karmāradhautair niśitair jvaladbhir; nārācamukhyais tribhir ugravegaiḥ
14tato 'parān pañca śitān mahātmā; nārācamukhyān visasarja kumbhe
sa tais tu viddhaḥ paramadvipo raṇe; tadā parāvṛtya bhṛśaṃ pradudruve
15taṃ nāgarājaṃ sahasā praṇunnaṃ; vidrāvyamāṇaṃ ca nigṛhya śālvaḥ
tottrāṅkuśaiḥ preṣayām āsa tūrṇaṃ; pāñcālarājasya rathaṃ pradiśya
16dṛṣṭvāpatantaṃ sahasā tu nāgaṃ; dhṛṣṭadyumnaḥ svarathāc chīghram eva
gadāṃ pragṛhyāśu javena vīro; bhūmiṃ prapanno bhayavihvalāṅgaḥ
17sa taṃ rathaṃ hemavibhūṣitāṅgaṃ; sāśvaṃ sasūtaṃ sahasā vimṛdya
utkṣipya hastena tadā mahādvipo; vipothayām āsa vasuṃdharātale
18pāñcālarājasya sutaṃ sa dṛṣṭvā; tadārditaṃ nāgavareṇa tena
tam abhyadhāvat sahasā javena; bhīmaḥ śikhaṇḍī ca śineś ca naptā
19śaraiś ca vegaṃ sahasā nigṛhya; tasyābhito 'bhyāpatato gajasya
sa saṃgṛhīto rathibhir gajo vai; cacāla tair vāryamāṇaś ca saṃkhye
20tataḥ pṛṣatkān pravavarṣa rājā; sūryo yathā raśmijālaṃ samantāt
tenāśugair vadhyamānā rathaughāḥ; pradudruvus tatra tatas tu sarve
21tat karma śālvasya samīkṣya sarve; pāñcālamatsyā nṛpa sṛñjayāś ca
hāhākārair nādayantaḥ sma yuddhe; dvipaṃ samantād rurudhur narāgryāḥ
22pāñcālarājas tvaritas tu śūro; gadāṃ pragṛhyācalaśṛṅgakalpām
asaṃbhramaṃ bhārata śatrughātī; javena vīro 'nusasāra nāgam
23tato 'tha nāgaṃ dharaṇīdharābhaṃ; madaṃ sravantaṃ jaladaprakāśam
gadāṃ samāvidhya bhṛśaṃ jaghāna; pāñcālarājasya sutas tarasvī
24sa bhinnakumbhaḥ sahasā vinadya; mukhāt prabhūtaṃ kṣatajaṃ vimuñcan
papāta nāgo dharaṇīdharābhaḥ; kṣitiprakampāc calito yathādriḥ
25nipātyamāne tu tadā gajendre; hāhākṛte tava putrasya sainye
sa śālvarājasya śinipravīro; jahāra bhallena śiraḥ śitena
26hṛtottamāṅgo yudhi sātvatena; papāta bhūmau saha nāgarājñā
yathādriśṛṅgaṃ sumahat praṇunnaṃ; vajreṇa devādhipacoditena