Book 9 Chapter 15
1saṃjaya uvāca
1tataḥ sainyās tava vibho madrarājapuraskṛtāḥ
punar abhyadravan pārthān vegena mahatā raṇe
2pīḍitās tāvakāḥ sarve pradhāvanto raṇotkaṭāḥ
kṣaṇenaiva ca pārthāṃs te bahutvāt samaloḍayan
3te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire
nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ
4tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ
avākirac charaugheṇa kṛtavarmāṇam eva ca
5śakuniṃ sahadevas tu sahasainyam avārayat
nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata
6draupadeyā narendrāṃś ca bhūyiṣṭhaṃ samavārayan
droṇaputraṃ ca pāñcālyaḥ śikhaṇḍī samavārayat
7bhīmasenas tu rājānaṃ gadāpāṇir avārayat
śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ
8tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha
tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām
9tatra paśyāmahe karma śalyasyātimahad raṇe
yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata
10vyadṛśyata tadā śalyo yudhiṣṭhirasamīpataḥ
raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ
11pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ
abhyadhāvat punar bhīmaṃ śaravarṣair avākirat
12tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām
apūjayann anīkāni pareṣāṃ tāvakāni ca
13pīḍyamānās tu śalyena pāṇḍavā bhṛśavikṣatāḥ
prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire
14vadhyamāneṣv anīkeṣu madrarājena pāṇḍavaḥ
amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ
tataḥ pauruṣam āsthāya madrarājam apīḍayat
15jayo vāstu vadho veti kṛtabuddhir mahārathaḥ
samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam
16bhīṣmo droṇaś ca karṇaś ca ye cānye pṛthivīkṣitaḥ
kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ
17yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ
bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ
18so 'ham adya yudhā jetum āśaṃse madrakeśvaram
tatra yan mānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ
19cakrarakṣāv imau śūrau mama mādravatīsutau
ajeyau vāsavenāpi samare vīrasaṃmatau
20sādhv imau mātulaṃ yuddhe kṣatradharmapuraskṛtau
madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau
21māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ
iti satyām imāṃ vāṇīṃ lokavīrā nibodhata
22yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ
svayaṃ samabhisaṃdhāya vijayāyetarāya vā
23tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca
saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ
24śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnas tathottaram
pṛṣṭhagopo bhavatv adya mama pārtho dhanaṃjayaḥ
25puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ
evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe
26evam uktās tathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ
tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa
27pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ
pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan
28tataḥ śaṅkhāṃś ca bherīś ca śataśaś caiva puṣkarān
avādayanta pāñcālāḥ siṃhanādāṃś ca nedire
29te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ
mahatā harṣajenātha nādena kurupuṃgavāḥ
30hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
tūryaśabdena mahatā nādayantaś ca medinīm
31tān pratyagṛhṇāt putras te madrarājaś ca vīryavān
mahāmeghān iva bahūñ śailāv astodayāv ubhau
32śalyas tu samaraślāghī dharmarājam ariṃdamam
vavarṣa śaravarṣeṇa varṣeṇa maghavān iva
33tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ
droṇopadeśān vividhān darśayāno mahāmanāḥ
34vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca
na cāsya vivaraṃ kaś cid dadarśa carato raṇe
35tāv ubhau vividhair bāṇais tatakṣāte parasparam
śārdūlāv āmiṣaprepsū parākrāntāv ivāhave
36bhīmas tu tava putreṇa raṇaśauṇḍena saṃgataḥ
pāñcālyaḥ sātyakiś caiva mādrīputrau ca pāṇḍavau
śakunipramukhān vīrān pratyagṛhṇan samantataḥ
37tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām
tāvakānāṃ pareṣāṃ ca rājan durmantrite tava
38duryodhanas tu bhīmasya śareṇānataparvaṇā
cicchedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam
39sakiṅkiṇīkajālena mahatā cārudarśanaḥ
papāta ruciraḥ siṃho bhīmasenasya nānadan
40punaś cāsya dhanuś citraṃ gajarājakaropamam
kṣureṇa śitadhāreṇa pracakarta narādhipaḥ
41sa cchinnadhanvā tejasvī rathaśaktyā sutaṃ tava
bibhedorasi vikramya sa rathopastha āviśat
42tasmin moham anuprāpte punar eva vṛkodaraḥ
yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā
43hatasūtā hayās tasya ratham ādāya bhārata
vyadravanta diśo rājan hāhākāras tadābhavat
44tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ
kṛpaś ca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ
45tasmin vilulite sainye trastās tasya padānugāḥ
gāṇḍīvadhanvā visphārya dhanus tān ahanac charaiḥ
46yudhiṣṭhiras tu madreśam abhyadhāvad amarṣitaḥ
svayaṃ saṃcodayann aśvān dantavarṇān manojavān
47tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire
purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat
48vivṛtākṣaś ca kaunteyo vepamānaś ca manyunā
ciccheda yodhān niśitaiḥ śaraiḥ śatasahasraśaḥ
49 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ
śarair apātayad rājan girīn vajrair ivottamaiḥ
50sāśvasūtadhvajarathān rathinaḥ pātayan bahūn
ākrīḍad eko balavān pavanas toyadān iva
51sāśvārohāṃś ca turagān pattīṃś caiva sahasraśaḥ
vyapothayata saṃgrāme kruddho rudraḥ paśūn iva
52śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ
abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt
53tasya tac caritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ
vitresus tāvakāḥ sarve śalyas tv enaṃ samabhyayāt
54tatas tau tu susaṃrabdhau pradhmāpya salilodbhavau
samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ
55śalyas tu śaravarṣeṇa yudhiṣṭhiram avākirat
madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat
56vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave
udbhinnarudhirau śūrau madrarājayudhiṣṭhirau
57puṣpitāv iva rejāte vane śalmalikiṃśukā
dīpyamānau mahātmānau prāṇayor yuddhadurmadau
58dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃs tayor jayam
hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām
59śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām
itīva niścayo nābhūd yodhānāṃ tatra bhārata
60pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ
61tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire
dhanuś cāsya śitāgreṇa bāṇena nirakṛntata
62so 'nyat kārmukam ādāya śalyaṃ śaraśatais tribhiḥ
avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata
63athāsya nijaghānāśvāṃś caturo nataparvabhiḥ
dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī
64tato 'sya dīpyamānena pītena niśitena ca
pramukhe vartamānasya bhallenāpāharad dhvajam
tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama
65tato madrādhipaṃ drauṇir abhyadhāvat tathākṛtam
āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve
66muhūrtam iva tau gatvā nardamāne yudhiṣṭhire
sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ
67vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam
sajjayantropakaraṇaṃ dviṣatāṃ romaharṣaṇam