Book 9 Chapter 12
1saṃjaya uvāca
1pīḍite dharmarāje tu madrarājena māriṣa
sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau
parivārya rathaiḥ śalyaṃ pīḍayām āsur āhave
2tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ
sādhuvādo mahāñ jajñe siddhāś cāsan praharṣitāḥ
āścaryam ity abhāṣanta munayaś cāpi saṃgatāḥ
3bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame
ekena viddhvā bāṇena punar vivyādha saptabhiḥ
4sātyakiś ca śatenainaṃ dharmaputraparīpsayā
madreśvaram avākīrya siṃhanādam athānadat
5nakulaḥ pañcabhiś cainaṃ sahadevaś ca saptabhiḥ
viddhvā taṃ tu tatas tūrṇaṃ punar vivyādha saptabhiḥ
6sa tu śūro raṇe yattaḥ pīḍitas tair mahārathaiḥ
vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam
7sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa
bhīmasenaṃ trisaptatyā nakulaṃ saptabhis tathā
8tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ
chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ
9sahadevas tu samare mātulaṃ bhūrivarcasam
sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat
śarair āśīviṣākārair jvalaj jvalanasaṃnibhaiḥ
10sārathiṃ cāsya samare śareṇānataparvaṇā
vivyādha bhṛśasaṃkruddhas taṃ ca bhūyas tribhiḥ śaraiḥ
11bhīmasenas trisaptatyā sātyakir navabhiḥ śaraiḥ
dharmarājas tathā ṣaṣṭyā gātre śalyaṃ samarpayat
12tataḥ śalyo mahārāja nirviddhas tair mahārathaiḥ
susrāva rudhiraṃ gātrair gairikaṃ parvato yathā
13tāṃś ca sarvān maheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ
vivyādha tarasā rājaṃs tad adbhutam ivābhavat
14tato 'pareṇa bhallena dharmaputrasya māriṣa
dhanuś ciccheda samare sajyaṃ sa sumahārathaḥ
15athānyad dhanur ādāya dharmaputro mahārathaḥ
sāśvasūtadhvajarathaṃ śalyaṃ prācchādayac charaiḥ
16sa cchādyamānaḥ samare dharmaputrasya sāyakaiḥ
yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ
17sātyakis tu tataḥ kruddho dharmaputre śarārdite
madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat
18sa sātyakeḥ praciccheda kṣurapreṇa mahad dhanuḥ
bhīmasenamukhāṃs tāṃś ca tribhis tribhir atāḍayat
19tasya kruddho mahārāja sātyakiḥ satyavikramaḥ
tomaraṃ preṣayām āsa svarṇadaṇḍaṃ mahādhanam
20bhīmaseno 'tha nārācaṃ jvalantam iva pannagam
nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām
dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave
21tān āpatata evāśu pañcānāṃ vai bhujacyutān
sātyakiprahitaṃ śalyo bhallaiś ciccheda tomaram
22bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam
dvidhā ciccheda samare kṛtahastaḥ pratāpavān
23nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām
gadāṃ ca sahadevena śaraughaiḥ samavārayat
24śarābhyāṃ ca śataghnīṃ tāṃ rājñaś ciccheda bhārata
paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca
nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave
25athānyad dhanur ādāya sātyakiḥ krodhamūrchitaḥ
dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ
26tataḥ śalyo mahārāja sarvāṃs tān daśabhiḥ śaraiḥ
vivyādha subhṛśaṃ kruddhas tottrair iva mahādvipān
27te vāryamāṇāḥ samare madrarājñā mahārathāḥ
na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ
28tato duryodhano rājā dṛṣṭvā śalyasya vikramam
nihatān pāṇḍavān mene pāñcālān atha sṛñjayān
29tato rājan mahābāhur bhīmasenaḥ pratāpavān
saṃtyajya manasā prāṇān madrādhipam ayodhayat
30nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ
31sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ
vṛtas tān yodhayām āsa madrarājaḥ pratāpavān
32tasya dharmasuto rājan kṣurapreṇa mahāhave
cakrarakṣaṃ jaghānāśu madrarājasya pārthiva
33tasmiṃs tu nihate śūre cakrarakṣe mahārathe
madrarājo 'tibalavān sainikān āstṛṇoc charaiḥ
34samācchannāṃs tatas tāṃs tu rājan vīkṣya sa sainikān
cintayām āsa samare dharmarājo yudhiṣṭhiraḥ
35kathaṃ nu na bhavet satyaṃ tan mādhavavaco mahat
na hi kruddho raṇe rājā kṣapayeta balaṃ mama
36tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja
madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ
37nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām
vyadhamat samare rājan mahābhrāṇīva mārutaḥ
38tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām
śaravṛṣṭim apaśyāma śalabhānām ivātatim
39te śarā madrarājena preṣitā raṇamūrdhani
saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva
40madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ
nirantaram ivākāśaṃ saṃbabhūva janādhipa
41na pāṇḍavānāṃ nāsmākaṃ tatra kaś cid vyadṛśyata
bāṇāndhakāre mahati kṛte tatra mahābhaye
42madrarājena balinā lāghavāc charavṛṣṭibhiḥ
loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam
vismayaṃ paramaṃ jagmur devagandharvadānavāḥ
43sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa
dharmarājam avacchādya siṃhavad vyanadan muhuḥ
44te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ
na śekus taṃ tadā yuddhe pratyudyātuṃ mahāratham
45dharmarājapurogās tu bhīmasenamukhā rathāḥ
na jahuḥ samare śūraṃ śalyam āhavaśobhinam