Book 9 Chapter 11
1saṃjaya uvāca
1patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām
ādāya tarasā rājaṃs tasthau girir ivācalaḥ
2taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam
saśṛṅgam iva kailāsaṃ savajram iva vāsavam
3saśūlam iva haryakṣaṃ vane mattam iva dvipam
javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām
4tataḥ śaṅkhapraṇādaś ca tūryāṇāṃ ca sahasraśaḥ
siṃhanādaś ca saṃjajñe śūrāṇāṃ harṣavardhanaḥ
5prekṣantaḥ sarvatas tau hi yodhā yodhamahādvipau
tāvakāś ca pare caiva sādhu sādhv ity athābruvan
6na hi madrādhipād anyo rāmād vā yadunandanāt
soḍhum utsahate vegaṃ bhīmasenasya saṃyuge
7tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ
soḍhum utsahate nānyo yodho yudhi vṛkodarāt
8tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ
āvalgitau gadāhastau madrarājavṛkodarau
9maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca
nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
10taptahemamayaiḥ śubhrair babhūva bhayavardhanī
agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā
11tathaiva carato mārgān maṇḍaleṣu mahātmanaḥ
vidyud abhrapratīkāśā bhīmasya śuśubhe gadā
12tāḍitā madrarājena bhīmasya gadayā gadā
dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ
13tathā bhīmena śalyasya tāḍitā gadayā gadā
aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat
14dantair iva mahānāgau śṛṅgair iva maharṣabhau
tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ
15tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau
prekṣaṇīyatarāv āstāṃ puṣpitāv iva kiṃśukau
16gadayā madrarājena savyadakṣiṇam āhataḥ
bhīmaseno mahābāhur na cacālācalo yathā
17tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ
śalyo na vivyathe rājan dantinevāhato giriḥ
18śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
gadānipātasaṃhrādo vajrayor iva nisvanaḥ
19nivṛtya tu mahāvīryau samucchritagadāv ubhau
punar antaramārgasthau maṇḍalāni viceratuḥ
20athābhyetya padāny aṣṭau saṃnipāto 'bhavat tayoḥ
udyamya lohadaṇḍābhyām atimānuṣakarmaṇoḥ
21prārthayānau tadānyo 'nyaṃ maṇḍalāni viceratuḥ
kriyāviśeṣaṃ kṛtinau darśayām āsatus tadā
22athodyamya gade ghore saśṛṅgāv iva parvatau
tāv ājaghnatur anyonyaṃ yathā bhūmicale 'calau
23tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau
yugapat petatur vīrāv ubhāv indradhvajāv iva
24ubhayoḥ senayor vīrās tadā hāhākṛto 'bhavan
bhṛśaṃ marmaṇy abhihatāv ubhāv āstāṃ suvihvalau
25tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe
apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api
26kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ
bhīmaseno gadāpāṇiḥ samāhvayata madrapam
27tatas tu tāvakāḥ śūrā nānāśastrasamāyutāḥ
nānāvāditraśabdena pāṇḍusenām ayodhayan
28bhujāv ucchritya śastraṃ ca śabdena mahatā tataḥ
abhyadravan mahārāja duryodhanapurogamāḥ
29tad anīkam abhiprekṣya tatas te pāṇḍunandanāḥ
prayayuḥ siṃhanādena duryodhanavadhepsayā
30teṣām āpatatāṃ tūrṇaṃ putras te bharatarṣabha
prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam
31sa papāta rathopasthe tava putreṇa tāḍitaḥ
rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ
32cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ
prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ
33tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ
vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ
34kṛpaś ca kṛtavarmā ca saubalaś ca mahābalaḥ
ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ
35bhāradvājasya hantāraṃ bhūrivīryaparākramam
duryodhano mahārāja dhṛṣṭadyumnam ayodhayat
36trisāhasrā rathā rājaṃs tava putreṇa coditāḥ
ayodhayanta vijayaṃ droṇaputrapuraskṛtāḥ
37vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ
prāviśaṃs tāvakā rājan haṃsā iva mahat saraḥ
38tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām
anyonyavadhasaṃyuktam anyonyaprītivardhanam
39tasmin pravṛtte saṃgrāme rājan vīravarakṣaye
anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ
40śravaṇān nāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt
parasparaṃ vijānīmo ye cāyudhyann abhītavat
41tad rajaḥ puruṣavyāghra śoṇitena praśāmitam
diśaś ca vimalā jajñus tasmin rajasi śāmite
42tathā pravṛtte saṃgrāme ghorarūpe bhayānake
tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
43brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi
suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ
44bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ
svargasaṃsaktamanaso yodhā yuyudhire tadā
45nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ
anyonyam abhigarjantaḥ praharantaḥ parasparam
46hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata
iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale
47tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram
vivyādha niśitair bāṇair hantukāmo mahāratham
48tasya pārtho mahārāja nārācān vai caturdaśa
marmāṇy uddiśya marmajño nicakhāna hasann iva
49taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ
vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ
50atha bhūyo mahārāja śareṇa nataparvaṇā
yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ
51dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ
vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
52candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ
drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ
53cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā
nijaghāna tato rājaṃś cedīn vai pañcaviṃśatim
54sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ
mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ
55evaṃ vicaratas tasya saṃgrāme rājasattama
saṃpreṣayac chitān pārthaḥ śarān āśīviṣopamān
56dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ
pramukhe vartamānasya bhallenāpaharad rathāt
57pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā
nipatantam apaśyāma giriśṛṅgam ivāhatam
58dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam
saṃkruddho madrarājo 'bhūc charavarṣaṃ mumoca ha
59śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān
abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ
60sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau
ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat
61tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi
apaśyāma mahārāja meghajālam ivodgatam
62tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ
diśaḥ pracchādayām āsa pradiśaś ca mahārathaḥ
63tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ
babhūva hṛtavikrānto jambho vṛtrahaṇā yathā